पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नोपभोगैक्षयंयतिनप्रदानैन्समृद्धयः ॥ पूर्वर्जितानामन्यत्रसुकृतानांपरिक्षयात् ॥ १२ ॥ अदृष्टपरतत्वोपिात्रेभ्योविसृजे| इनम् । यस्मान्मृतस्यतन्नास्ततस्मात्साशायकवरम् ॥१३॥ दानानिषहुरूपाणकथयामतवानघ व्यासवाल्माकमन्वाचः कथितानिपुरामम ॥ १४ ॥ किञ्चिद्वैतंयक्रियतेपूज्यतेचविलोचनः तरीुम् ॥ब्राह्मणप्रीणनार्थायकावस्यशिवस्यच यानिदानानिदेयानितान्याचक्ष्वयदूत्तम ॥ १६॥ येनचैव|| निधानेनदानंपुण्यसुखावहम्॥ ऐहिकामुष्मिकावार्तिकरोतिनहिन्यते।। १७ ॥ श्रीकृष्ण उवाच पृथ्वीसरस्वती ॥ आसप्तमंपुनंत्यैतेदेोहवाहनवेदनैः ॥ १८ गादानमादेवक्ष्यामिप्रत्यक्षक्रमयोगतः ॥ येनचेवविधानेन अन्यूनाध कविस्तरम् ॥ १९ ॥ ॥ युधिष्ठिर उवाच॥ दया:कलक्षणागावःकाश्चराजविवर्जिताः ॥ कीदृशायप्रदातव्यानद्याःकीदृशाय ॥२ ॥ तरुणीरूपसंपन्नासुशीलाचपयस्विनी ॥ न्यायार्जितासवत्साचप्रदेयाश्रोत्रियस्यगौः ॥२१॥ वृद्धासरोगाही नांगीवंध्यादुष्टामृतप्रजा। दूरस्थाऽन्यायलब्धाचदेयागैर्नकथंचन ॥२२॥ादत्वहरेत्पापश्रोत्रियायातिाशये। अतिथिप्रियायदांता यधेतुंदद्याद्वणाधिके ॥२३॥ अकुलीनायमूर्खायलुब्धायपिशुनायच ॥ हव्यकव्यध्यपेतायनदेयागौःकथंचन ॥२४॥॥ श्रीकृष्णउवाच पुण्यंदिनमथासाद्यस्नावातूप्यपिस्तथा ॥ घृतूक्षीराभिपेचकृत्वाविष्णोशिवस्य ॥२५॥ समभ्यच्यथान्यायंपुष्पादिभिरनुः क्रमात्उदङ्कसुखींप्राङ्मुखींवागृष्टिकृत्वापयस्विनीम्२६सवत्सांवत्रसंवीतांसितयज्ञोपवीतिनीम्॥स्वर्णश्रृंगीरौप्यखुरांकांस्यदोहनका विताम्॥२७lशक्तितोदिक्षणयुक्ॉब्राह्मणायिनवेदयेत्। पुच्छेकृष्णाजिनद्यंगांपुच्छेकर्णिकूरे॥२८॥ अर्थदासुकर्णेवादासशिर सिदापयेत्॥गावोममाग्रतःसंतुगावामेसंतुपृष्ठतः॥२९॥गावोमेट्टद्येसंतुगवांमध्येक्साम्यहम्॥प्रदक्षिणांतःकृत्वाधेनुद्विजवरायताम्॥३०॥ व १धनस्योत्पत्तिकरणे-इ०पा० । २ दानमेव प्रकर्तव्यम्-इ०पा ३ हुतम्-३०प० ॥ ४ पुस:-३० पा ५ तन-३० पा