पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्वैवंदक्षिणायुतंप्रणिपत्यविसर्जयेत् ॥ १० ॥ सप्तजन्मकृतंपापंवाङ्मनःकायकर्मजम् ॥ तत्सर्वविलयंयातिगोदानसुकृतेनच ॥ ११॥ यानंवृषभसंयुतंदीप्यमानंसुशोभितम् ॥ आरुह्यकामगंदिव्यंस्वलोकमधिरोहति ॥ १२ ॥ यातितस्यरोमाणिगोवृपस्यमहीपते ॥ तावद्वर्षसहस्राणिगवांलोकेमहीयते ॥ १३ ॥ गोलोकादवतीर्णस्तुझ्हलोकेद्विजोत्तमः ॥ यज्ञयाजीमहातेजाःसर्वब्राह्मणपूजितः ॥ १४ ॥ अ० वृत्ताः॥ प्रतिग्रहेसंकुचितागृहस्थास्तेब्राह्मणास्तारयितुंसमर्थाः ॥ १६॥ गात्रेट्टुंभारसहंसुपुष्टसुशृङ्गिणसर्वगुणोपपन्नम् ॥ दत्वर्पभंगो दशकेनतुल्यंसत्यंभवतिभुवितत्फलभगिनस्ते॥१७॥इतिश्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरावृषदानवििधवर्णनंनाम पंचाशदुत्तरशततमोऽध्यायः॥१५० ॥ ॥ छ ॥ अथविविधदानानि॥ युधिष्ठिरउवाच ॥ ॥श्रुतपुराणविषयस्त्वत्प्रसादान्मयाच्यु त। संसारासारांज्ञावाश्रुतश्चन्नतिवस्तरः॥ १॥ भूयश्वश्रोतुमिच्छामिदानमाहात्म्यमुत्तमम् ॥ किंदीयतेकदाकृष्णकेनोपायेनशंसमे ॥२॥ नहिदानात्परतरमन्यदस्तीतिमेमतिः॥ धनंधनवतांििवदार्यराजतस्करैः॥३॥ ॥ श्रीकृष्णउवाच ॥ अनिश्चितंनिधानंय दप्रयुतंचवर्द्धते ॥ अनीतंयातिचाध्वानंधनंविप्रकरार्पितम् ॥ ४ ॥किंकायेनसुपुष्टनवलिनाचिरजीविना ॥ यन्नसत्वोपकारायतजीवित मनर्थकम् ॥ ५॥ ग्रासादमपिग्रासमर्थिभ्यकिंनदीयते ॥ इच्छानुरूपोभिवकदाकस्यभविष्यति ॥ ६॥ एकस्मिन्नप्यतिक्रांतेदिनेदा नविवर्जिते। दस्युभिर्मुपितश्चैवदिवारात्रीचशोचति॥७॥यस्यवैिर्गशून्यानिदिनान्यायतियांतिच॥सलोहकारभत्रेवश्वसन्नपिनजीवति। ॥ ८॥यैर्नदत्नचहुर्तनतीर्थमरणंकृतम् ॥हिरण्यमन्नमुदकंब्राह्मणेभ्योनचार्पितम् ॥ ९ ॥ दीनानिरानारूक्षाःकपालाङ्कितपाणयः ॥ तेष्टश्यंतेमहाराजायमानःपुनःपुनः॥ १० ॥ आयासातलब्धस्यप्राणेभ्योंगिरीयः॥ गरेिकैववित्स्यान्मन्यविपत्तयः॥१॥ ॥ | १ युक्तमाक्रन्दितुं चिरम्-इ०पा० । २ त्रिवर्गशून्यस्य-इ०पा०॥