पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चूडोपनयनादैश्वसोऽश्वमेधफलंलभेत् ॥ अनाथांकन्यकांदत्वानाकलोकेमहीयते ॥ ८ ॥ कन्यासहदत्तंचसुवर्णवह्निमूलकम् । सकलंद्विगुणंतस्यफलमुतंपुरातनैः ॥ ९ ॥ कन्यादानाद्वाप्रोतिदक्षलोकंनरोत्तम ॥ विष्णुपूजासमंपुण्यंतत्कन्यापूजयाभवेत् ॥ १० ॥ विमानमादृत्यमनोभिरामंसुराङ्गनागीतविलासट्टद्यम् ॥ प्रामोतिलोकंत्रिदशोत्तमानांकन्याप्रदानान्नावचारणेतेि ॥ ११ ॥ इति श्रीभ विष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकन्याप्रदानंनामाष्टचत्वारिंदुत्तरशततमोऽध्यायः ॥ १४८ ॥ ॥ छ ॥ ॥ श्रां कृष्णउवाच ॥ ॥ ब्राह्मणादैवतंभूमौब्राह्मणादिदैिवतम् ॥ ब्राह्मणेभ्यःपरंनास्तिनास्तिभूतंजगत्रये ॥ १ ॥ अदेवदैवतंकुर्युकुर्युर्देवमदैव तम् ॥ ब्राह्मणहिमहाभागापूज्यतेसततंद्विजाः॥२॥ब्राह्मणेभ्यःसमुत्पन्नादेवापूर्वमितिस्मृतिः ॥ ब्राह्मणेभ्योजगत्सर्वतस्मात्पूज्यतमा द्विजाः॥३॥येषामश्रतिवक्रेणदेवतापितरस्तथा ॥ ऋषयश्चतथानागा:किंभूतमधिकंततः ॥ ४॥ यदैवमनुजोभक्याब्राह्मणेभ्यःप्रय |च्छति। तदेवाप्रतिधर्मज्ञबहुजन्मानिजन्मनि ॥५॥ तालवृंतनिलेनैवश्रांतसंवाहनेनच। उत्सादनेनगात्राणांतथाव्यंजनकर्मणा।॥६॥ पादशौचप्रदानेनपादयोसेचनेनच॥परिचर्ययथाकाममेकेनैवद्विजोत्तम ॥७॥ अनिष्टापिसमाप्तोतिस्वर्गलोकंचशाश्वतम्।ब्राह्मणानांशुर्भ कृत्वानाकलोकेमहीयते॥८॥यद्राह्मणास्तुष्टिमन्तोवदंतिप्रत्यक्षदेवेषुपरोक्षदेवाःlतद्वैशशुभंतस्यनरस्यनूनंभवेद्तस्तान्सततंनिषेवेत्॥ ९॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेब्राह्मणशुश्रूषाविधिवर्णनेनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ |॥ युधिष्ठिरउवाच ॥ युष्मद्वाक्यामृतमिदंशृण्वन्नहंजनार्दन ॥ नतृप्तिमधिगच्छामिजातंकौतूहलंहिमे ॥ १ ॥ गोपतिकेिलगोविन्दात्रेि षुलोकेषुविश्रुतः॥ गोवृषस्यप्रदानेनत्रैलोक्यमभिनंदति ॥२॥ तस्माद्वोवृषकल्पस्यविधानैकथयाच्युत॥३ ॥ ॥ श्रीकृष्णउवाच।। १वृषदानफलंपुण्यंश्शृणुष्वकथयामिते ॥ पवित्रंपावनंचैवसर्वदानोत्तमैतथा ॥ ४ ॥ दशाधेनुसमोनट्टानेकश्चैवधुरंधरः ॥ दशधेनुप्रदानाद्वि सएवैकोविशिष्यते ॥ ५ ॥ वोढाचचारुपृष्टांगोहारोगःपांडुनंदन ॥ युवाभद्रःसुशीलश्चसर्वदोषविवर्जितः ॥ ६॥ धुरंधरःस्थापयतेएकए वकुलंमहत् ॥ त्राताभवतिसंसारेनात्रकार्याविचारणा ॥७॥ अलंकृत्यवृपंशांतंपुण्येह्निसमुपस्थिते ॥ रौप्यलाङ्गूलसंयुतंब्राह्मणायनिवे