पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उ० पु०||शोमुनयःसमाधौपश्यंतितत्त्वमसिनाथस्थेतिरूढः॥१०॥ यस्मात्त्वमेवभवसागरसंपुतानामानंदभांडचितमध्यगपानपात्रम्॥तस्माद्र्घौघश मनेनकुरुप्रसादंचामीकरेभरथमाधवसंप्रदानात् ॥ ११ इत्थंप्रणम्यकनकेभरथप्रदानंयकारयेत्सकलपापविमुक्तदेहः ॥ विद्याधराममुनीं अ०१ ७॥ द्रगणाभिजुष्प्राप्तोत्यसौपद्मतींद्रियदुिमौलेः॥१२॥ कृतदुरितवितानातुष्टिसद्वह्निपालव्यतिकरकृतदेहोद्वेगभानोऽपिबंधून् ॥ नयति। चपितृौत्रान्नौरवादप्यशेषात्कृतगजरथदानःावतंसद्मविष्णोः॥१३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वाणेिश्रीकृष्णयुधिष्ठिरसंवादेहेम, हस्तिरथदानवििधवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः॥१८९॥४॥श्रीकृष्णउवाच॥पुनरेवप्रवक्ष्यामिदानमत्यटुतंतवाविधक्क मितिख्यातंसर्वपापविनाशनम् ॥॥ तपनीयस्यशूद्रस्यशूिद्वात्मार्थकारयेत् ॥श्रेष्पलसहषेणतद्न तुमध्यमम्॥२॥ तस्याप्यद्वैक निष्टस्याद्विश्वचक्रमुदाहृतम् ॥ तथाविंशत्पलादूध्र्वमशतोऽििनवेदयेत् ॥३॥षोडशारंततश्चकंभ्रमन्नेभ्यष्टकावृतम् ॥ नाभिपस्थितं विष्णुयोगारूढंचतुर्भुजम् ॥४॥ शंखचक्रेऽस्यपार्श्वस्थेदेव्यष्टकसमावृतम् ॥ द्वितीयावरणेतद्वन्पूर्वतोजलशायिनम् ॥ ५ ॥ अत्रिभृगुर्व ; सिष्ठश्चन्नाकयपएच । त्यकूर्मोवराहश्चनारसिंहोथवामनः॥ ६॥ मोरामश्चकृष्णश्चबुद्धकल्कीचतेदश ॥ तृतीयावरणेगौरीम नुभिर्वसुभिर्युता ॥७॥चतुर्थेद्वादशादित्यावेदाश्चत्वारएच॥ पंचमेपंचभूतानिरुद्रार्थेकादशैवतु ॥८॥ लोकपालाष्टकंषष्ठद्मिातंगास्त थैवच ॥ सप्तमेऽष्ट्राणिसर्वाणिमंगलानिचकारयेत् ॥ ९ ॥ अंतरांनरतोदेवान्विन्यसेदष्टमेपुनः ॥ दशहस्तंतकृत्वापताकातोरणा चितम् ॥ १० ॥ मंडपंकुंडमेकंचकारयेद्वस्रसंयुतम् ॥ चतुर्हस्ताभवद्वेदीमध्येतस्यास्ततोन्यसेत् ॥ ११ ॥ कृष्णाजिनोपरिगतं विश्वचकंविधानतः। तथाष्टादशधान्यानिरसाश्चवणादयः॥१२॥पूर्णकुंभाष्टकंतद्वद्धमाल्यिवभूपितम् ॥ फलनिदापयेत्पार्थेपंच वर्णावेतानकम्॥१३॥ अधिवास्यततश्चकंपश्चादोमंसमाचरेत् ॥चातुश्चरिणकास्तत्राह्मणाश्चतुरोऽथवा ॥ १४॥ होमंकुर्युर्जतात्मानो ॥१८५ स्राभरणभूपिताः॥ोमद्रव्यसमोपेताक्वै स्ताम्रभाजनैः॥१५॥ चक्रग्रतििष्ठतानांतुसुराणांहोमष्यते।तलिंगेर्जुहुयामंत्रैसर्वोपद्रवशां १ मूढः-३०पा । |