पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तये ॥१६॥तोमंगलशब्देनस्रातःशुकांबारेगृही॥होमाधिवासनांतेतुगृहीतकुसुमांजलिः॥१७॥इमसुचारयन्मंत्रंकृत्वातत्रिप्रदक्षिणम्॥नमो विश्वंभरायेतिविश्वचक्रात्मनेनमः॥ १८ ॥ परमानंदरूपीत्वंपाहिनःपापकर्दमात् ॥ तेजोमयमिदंयस्मात्सदापयतिसूरयः ॥ १९ ॥ दृदितत्रगुणातीतंविश्वचक्रनमाम्यहम् ॥ वासुदेवेस्थितंचक्रेतस्यमध्येतुमाधवः ॥ २० ॥ अन्योन्याधाररूपेणणमामिस्थिताविह ॥ विश्वचक्रमिदंयस्मात्सर्वपापहरंहरेः ॥२१॥ आयुधंचाधिवासश्चतस्माच्छान्तिददातुमे॥इत्यामंत्र्यचयोद्द्याद्विश्चकंविमत्सरः॥२२॥विमु । क्तःपूर्वपापेभ्योविष्णुलोकेमहीयतेोवैकुंठलोकमासाद्यचतुर्वाहुनरावृतम्॥२३॥सेव्यतेऽप्सरसांसंपैस्तिष्ठत्कल्पशतत्रयम्॥प्रणमेद्वाथयकृ त्वाविश्वचकंदिनेदिने॥२४॥तस्यायुर्वर्द्धतेदीर्घलक्ष्मीस्तुविपुलाभवेत्।तस्माचक्रसदाकार्यधायैचस्वगृहेनरैः॥२५॥कांचनैवाथौप्यंवात भावेऽथताम्रजम्॥२६॥इतिसकलजगत्सुराधिवासंवितरतियस्तपनीयषोडशारम् ॥ हरिभुवनगतःससिद्धसंपैश्चिरमधिगम्यनमस्यतेऽप्सरो, भिः॥२७॥अथसुदर्शनतांप्रयातिशत्रोर्मदनसुदर्शनतांचकामिनीभ्यःlससुदर्शनकेशवानुरूपःकनकसुदर्शनदानदग्धपापः॥२८॥कृतगुरुद् रितोऽपिषोडशारप्रवितरणात्प्रवराकृतिर्मुरारेः॥ अभिभवतिभवोद्रवानिभित्त्वाभवमभितोभवनेभवानिभूपः ॥ २९॥ इति श्रीभविष्येम हापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविश्वचक्रदानविधिवर्णनंनामनवत्युत्तरशततमोऽध्यायः॥१९॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ प्रतिष्ठाशाश्वतींकेनदानेनमधुसूदन । इहलोकेषरेचैवकीर्तिरत्यटुतातथा ॥ १ ॥ सद्वचितथायांतिसर्वोपितृपितामहाः ॥ संततिश्चा| क्षयालोकेविभवश्चापिपुष्कलः ॥ २ ॥ स्थापनात्सर्वदेवानांकथंस्याद्यदुनंदन ॥ तदाचक्ष्वमहाभागदानेननियमेनवा ॥ ३ ॥ ॥ ॥श्रीकृष्णउवाच । । साधुपृष्टत्वयाराछोकानामुपकारकम्॥ शृणुष्वैकमनाभूत्वाणुह्यपरममुत्तमम् ॥ ४॥ भुवनानांसमासे नप्रतिष्ठांकथयामिते ॥ देवासुरास्तथानागागंधर्वायक्षराक्षसाः ॥६॥ प्रेतापिशाचाभूताश्चस्थापिताःस्युर्नसंशयः॥ कारकस्यानुकूले तुमुहूर्तेॉवजयेशुभे ॥६॥ पुण्येतिथौशिवक्षेत्रेदिनेसौम्यग्रहान्विते ॥ सप्तहस्तंपटंकृत्वाचतुरस्रसुसंहतम् ॥७॥ अभिांगंदृढंशुदंशु | १ नित्यम्-इoपा० । २ ताम्रकम्-३०पा० । ३ सूत्रं शंखस्फटिकवर्चसम्-इ० पा० ।