पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.||भव्यचित्रकरंशुभम् ॥९॥ संपूजयित्वायनेनदिव्यवासोविभूषणैः ॥ तस्मिन्कर्मणिपुंजीतपठद्यमानैजिोत्तमैः ॥ १०॥ शंखभेरी अ०१ ८८॥ निनादैश्वगीतमंगलनिस्वनैः ॥ पुण्याहजयघोषैश्चब्राह्मणान्पूजयेत्ततः ॥ ११ ॥ आचार्यमपिसंपूज्यवासोभिभूषणैस्तथा ॥ प्रारंभंकार येद्राजन्पटेतस्मिन्यथोदितम्॥१२॥ मध्येचलेखयेद्राजन्नवृद्वीपंविस्तरम् ॥ तस्यमध्येस्थितोमेरुर्मेरोरुपरिदेवताः॥१३॥दिशामुलोक पालानांपुरोऽष्टौसुरसंयुताः ॥ सप्तद्वीपवतीपृथ्वीसप्तचैवकुलाचला ॥ १४ ॥ सागराःसप्तचात्रैवनद्योद्वदाःसरांसिच ॥ पातालान्सप्त चात्रैवसप्तस्वर्गविभूतयः ॥१५॥ ब्रह्मविष्णुशिवादीनांभुवनानियथाक्रमम् ॥ ध्रुवमार्गस्तथादित्यग्रतारागणैर्युतः॥१६॥ देवदान वगंधर्वायक्षराक्षसपन्नगाः ॥ ऋषयोमुनयोगावदेवमातरण्वच ॥ १७ ॥ सुपर्णाद्याश्चविहगानागाश्चैरावतादयः ॥ दिग्गजाष्टकमत्रे वलेखयेन्मदमंडितम् ॥ १८ ॥ एवंविधंपटंराजन्कारयित्वासुशोभनम् ॥ दशोत्तरेणपयसाएतत्सर्वसमावृतम् ॥ १९ ॥ तत्तेजसा। वृतंभूयोमहतोग्रेणसर्वतः ॥ तेजस्तद्वायुनावायुराकाशेनसमावृतः ॥ २० ॥ भूतादिनातथाकाशंभूतादिर्महंतातथा ॥ अव्यतेनमहां चैवव्याप्तीवेशुद्विलक्षणः ॥ २१ ॥ अव्यकंतमसाव्याप्तमश्चरजसातथा॥ रजःसत्वेनसंव्याप्तत्रिधाप्रकृतिरुच्यते ॥२२ ॥ एवमा वरणोपेतंब्रह्मांडमखिलंनृप ॥ पुरुषेणावृतंसर्वसवाह्याभ्यंतरंतथा ॥ २३.॥ एतत्सर्वपटस्थंतुकृत्वाचित्रमयंसुधीः ॥ कार्तिक्यामय नेचैविषुवेग्रहणेऽपवा ॥ २४ ॥ पूजयेद्येनििधनातत्समासेनमेथूणु ॥ पुरतोमंडपंतस्यििचत्रंकारयेदुधः ॥ २५ ॥ तकुंडाः निचत्वारिचतुरस्राणिकारयेत् ॥ द्वौद्रौनियोजयेतेषुब्राह्मणे वेदपारगौ ॥ २६ ॥ यज्ञोपकरणोपेतैौक्स्राभरणभूपितौ ॥ होमंकुर्युि तात्मानोमौनिःसर्वएते ॥ २७ ॥ पटेस्थितानांदेवानांमंत्रैरोंकारपूर्वकैः ॥ यजमानस्ततःस्रातःसर्वालंकारभूषितः ॥ २८ ॥ आचार्येणसमंकुर्यापूजामशेपटस्यतु । पुष्पैर्वत्रैसमभ्यच्र्यमंत्रमेतमुदीरयेत् ॥२९॥ ब्रांडोदरवर्तीनिभुवनानिचतुर्दश । तानि ।"" १पूज्य पत्नतः-इ० पा० । २ सुविस्तरम्-इ० पा० । ३ मेरोः-इ० पा० ।