पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यपुनःपुनः ॥ १२॥ तत्प्रतिग्राहकंविप्रैवेदवेदांगपारगम् ॥ स्नातंवत्रर्युगाच्छस्वशक्यावाप्यलंकृतम् ॥१३ ॥ प्रतिग्रहश्चतस्योक्त पुच्छदेशेस्वयंभुवा। प्रतिग्रहप्रदग्धस्यावप्रस्यचसभारत ॥ १४ ॥ नपश्येद्वदनंपश्चान्नचैनमभिभाषयेत् ॥ अनेनविधिनादत्त्वायथावत्कृ }|ष्णमार्गणम् ॥ १५ ॥ समग्रंभूमिदानस्यफलंग्रामोतिमानवः ॥ कृष्णाजिनतिलान्कृत्वाहिरण्यंमधुसर्पिषी ॥ १६॥ येप्रयच्छतिविप्रायनं | तेशोच्याभवंतिवै ॥ सर्वाॉलोकांश्चरंत्येवकामचारावियद्वताः ॥ १७॥ आभूतसंपुर्वयावत्स्वर्गप्राप्तानसंशयः ॥ कृष्णाजिनसमंदानंनचा स्तिभुवनत्रये ॥ १८॥प्रतिग्रहोपिपापीयानितिवेदविदोविदुः॥ अवस्थात्रितयेयचत्रिधायत्समुपार्जितम् ॥ १९ ॥ तत्सर्वनाशमायातिद् त्वाकृष्णाजिनंक्षणात्॥२०॥ कृष्णेक्षणंकृष्णमृगस्यचर्मदत्वाद्विजेंद्रायुसमाहितात्मा ॥ यथोक्तमेतन्मरणंनशोचेत्प्रामोत्यभीष्टमनसः फलंयत् ॥ २१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकृष्णाजिनदानविधिवतुवर्णनंनामाष्टाशीत्युत्तरशत तमोऽध्यायः ॥ १८८॥ ॥ ७ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ कथयिष्येमहाराजहेमहस्तिरथंतव ॥ यस्यप्रैदानाद्रवनवैष्णवंयातिमान वः ॥ १ ॥ पर्वकालंसमासाद्यसंक्रांतौग्रहणेऽपिवा ॥ कुर्यादेवरथाकारंरथंमणिविभूषितम् ॥२॥ वलभीभिर्विचित्राभिश्चतुश्चक्रसमन्वितम्॥ | चतुर्भिर्हेममातंगैर्युक्तहेमविभूषितम् ॥ ३॥ ध्वजेचगरुडंकुर्यात्कूबराग्रेविनायकम् ॥ लोकपालाष्टकोपेतंब्रह्मार्कशिवसंयुतम् ॥ ४ ॥ मध्येनारायणोपेतंलक्ष्मीपुष्टिसमन्वितम् ॥ कृष्णाजिनतिलद्रोणंकृत्वातंस्थापयेद्रथम् ॥ ५ ॥ नानाफलसमायुक्तमुपरिष्टाद्वितानकम् ॥ त्रिःप्रदक्षिणमावृत्यगृहीतकुसुमांजलिः ॥ इममुचारयेन्मंत्रसर्वसौख्यप्रदायकम्॥८॥ नमोनमःकरपद्मजार्कलोकेशविद्याधरवासुदेवैः। त्वंसेव्यसेवेदपुराणयशैस्तेजोहिनःस्यंदनपहितस्मात् ॥९॥ यत्तत्पदंपरमर्गुह्यतमंपुराणमानंदहेतुगणरूपविमुक्तवन्धाः॥ योगैकमानसदृ| | १ वस्रपरिच्छन्नम्-इ० पा० । २ते च स्वर्गमवाप्नुयुः-३० पा० । ३ प्रसादात्-६० पा० । ४ गृहीत्वा कुसुमांजलिम्-इ०पा० । ५ शंकरलोकपाललो