पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|ल्यांवरधरइमंत्रमुदीरयेत् ॥ ९॥ नमोनमःपापविनाशनायविश्वात्मनेदेतुरंगमाय ॥ धामामधीशायभवाभवायरथस्यदानान्मदे उ शिांतिम् ॥ १० ॥ वस्वष्टकादित्यमरुद्रणानांवमेवधातापरमंनिधानम्। यतस्ततोमेट्टदयंप्रयातुधर्मकतानत्वमषौषनाशात् ॥ ११॥ ६॥ इतुिरगरथप्रदानमेतद्रवभयसूदनमत्रयःकरोतेि ॥ सकलुषपटलैर्विमुक्तदेहपरममुपैतिपदंपिनाकपाणेः ॥ १२॥ देदीप्यमानवपुषाच जितप्रभावमाक्रम्यमंडलमखंडलंचंडभानोः ॥सिद्धांगनानयनयुग्मनिपीयमानवक्रांबुजेंऽवुजभवेनाचिरंसहास्ते ॥ १३ ॥ इतिपठतिश्च णोतिवायएतत्कनकतुरंगरथप्रदानमस्मिन् ॥ नसनरकपुरंब्रजेत्कदाचिन्नरकरिपोर्भवनंप्रयातिभूयः ॥ १४ ॥ इति श्रीभविष्ये। महापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिष्ठिरसंवादेहिरण्याश्वरथदानीवधिवर्णनंनामसप्ताशीत्युत्तरशततमोऽध्यायः ॥ १८७ ॥ ॥ छ, ।। ॥ युधिष्ठिरउवाच ॥ ॥ कृष्णाजिनप्रदानस्यविधिकालंममानघ ॥ ब्राह्मणंचसमाचक्ष्वतत्रमेसंशयोमहान् ॥१॥ ॥श्रीकृष्णउवाच ॥ ॥ युगादिष्परागेषुसंक्रांतौदिनसंक्षये ॥ माध्यांवाग्रहपीडासुदुःस्वमादुतदर्शने ॥२॥देयमेतन्महादानंद्रव्यमात्रागमेतथा ॥ आहिताि जिोयश्ववेदवेदांगपारगः ॥३॥ पुराणाभिरतोदक्षोदेयंतस्यचपार्थिव । यथायेनविधानेनतन्मेनिगदतः शृणु ॥ ४॥ गोमयेनोपलिप्रेतु शुचोदेशेनराधिप । आदावेवसमास्तीर्यशोभितंवत्रामावकम् ॥६॥ कर्तव्यंरुक्मगतौप्यदंतंतथैवच ॥ मुक्तादामुातुलांगूलंलिच्छ|

  1. तथैवच ॥६॥तिलैकृत्वाशिरोराजन्वासाच्छादयेदुधः॥ सुवर्णेनाभितःकुर्यादलंकुर्याद्विशेषतः ॥७॥ पुष्पैगंधैःफलैश्चैवनैवेद्येनचपूज

येत् ॥ रत्नैरेवंयथाशक्यातस्यदिक्षुचविन्यसेत् ॥८॥ कांस्यपात्राणिचत्वारतेषुदद्याद्यथाक्रमम् ॥ घृतंक्षीरंदधिक्षौद्रमेवंदत्वायथावि । धि ॥ ९ ॥ ततसर्वसमीपेतुमंत्रमेतमुदीरयेत् ॥ कृष्णःकृष्णमलोदेवकृष्णाजिनवरस्तथा ॥ १० ॥ त्वद्दानापास्तपापस्यप्रीयतांमेनमो नमः ॥त्रयशिात्सुराणांचआधारेवंव्यवस्थितः ॥११॥ कृष्णोऽसिमूर्तिमान्साक्षात्कृष्णाजिननमोऽस्तुते ॥ एवंप्रदक्षिणीकृत्यप्रणिप ॥१८ | १ वेदतुरंगमाय-६०पा० । २ अखंडलदंडभानोः-३०, अखंडलतुल्यभानोः-इ० च पा० । ३ दुःखदुःस्वन्नदर्शने-३० पा० । ४ सुशिखरम्-इ० पा०।