पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरोर्भयनकार्यपुनरीदृशाम् ॥ सतथोक्तःसमानीयददौतारांबृहस्पतेः ॥ ४० ॥ पुनरूचेशीस्पष्टशृण्वतांत्रिदिवौकसाम् । अस्यांगभ मदीयोऽयंयद्पत्यंममैवतत् ॥ ४१ ॥ बृहस्पतिरथोवाचमयिगर्भसमाहितः ॥ क्षेत्रेमदीयेचोत्पन्नस्तस्मात्सममपुत्रकः ॥ ४२॥ उतं चवेदशास्त्रज्ञेर्नषिभिर्मदििभः ॥ उवाताटतंबीजंयस्यक्षेत्रेप्ररोहति ॥ ४३॥ क्षेत्रिणस्तस्यतीर्जनबीजीफलभाग्भवेत् ॥ सम्यगु तंनभवताशशांकःप्रातत्ववित् ॥ ४४ ॥ माताभस्रापितुःपुत्रोयेनजातःसएषसः ॥ इतिपौराणिकाःप्राहुर्मुनयोनयचक्षुषः ॥ ४५ ॥ विदंतौनिवार्याथब्रह्माओवाचतांवधूम् ॥ शनैरेकांतमानीयगर्भोंयंकस्यशंसमे ॥ ४६ ॥ एतदुक्तवतीताराद्रियानोवाचकिंचन । उत्सर्जक्षणाद्वर्भाभासितसुरालयम् ॥ ४७॥ तमुवाचतोब्रह्मापुत्रकस्यसुतोभवान् ॥ सोमस्याहंसुतोब्रह्मन्नितिथ्यंमयोदितम्॥४८॥ ोऽयंवबुधाप्राहुःसर्वज्ञानिवांवर ॥ गृहीत्वापुत्रकंसोमोजगामस्वंनिवेशनम् ॥ ४९ ॥ गुरुगृहीत्वास्वांभायजगामभवनंशनैः ॥ सोमोऽपितनयंलब्ध्वाहर्षव्याकुलमानसः ॥५०॥ पौर्णमासीसमाख्याताप्राप्तपूर्णमनोरथा॥प्राप्तःपुत्रोमयाह्यस्यांलब्धश्चविजयस्तथा ॥५१॥ तस्मादेनामुपासिष्येविधिनात्रतत्परः ॥ एवमन्योऽपिपूर्णार्थपूर्णाशःपूर्णलक्षणः ॥ ८२ ॥ योमामक्यांतिथैौभक्तयाविधिवत्पूजयिष्यति॥ तस्यप्रसादाभिमुखःसर्वकामप्रदोह्यहम् ॥ ५३॥एवमेषातिथिःपार्थसोमस्यदयिताशुभा। पौर्णमासीसमाख्यातापूर्णोमासोभवेद्यथा॥९४॥ तदस्यांस्रोतसिस्नात्वासंतप्यपितृदेवताः ॥ आलिख्यमंडलेसोमंनक्षत्रैसहितंविभुम् ॥ ५ ॥ पूजयेत्कुसुमैर्टनवेधैर्घतपाचितैः ॥ शुकाक्षतैशुकुवत्रैःपूजयित्वाक्षमापयेत् ॥६॥ शाकाहरणसुन्यत्रैर्नतंभुञ्जीतवाग्यतः ॥ वसंतबांधवविधोशीतांशोस्वस्तिनःकुरु॥९७॥ गगनार्णवमाणिक्यचन्द्राक्षायणीपते ॥ पंक्षेपक्षेपौर्णमास्यांविधिरेषप्रकीर्तितः ॥ ९८ ॥ कृष्णपक्षेऽपियःकश्चिच्छूद्वावान्वैत्रतीभवेत् ॥ १)तस्याप्येषविधिप्रोक्तःसर्वसौख्यप्रदायकः॥ ५९॥ अमावास्यातिथिरियंपितृणांदयितासदा॥अस्यांदत्तंतपस्तपितृणामक्षयंभवेत्॥६०॥ अमावास्यामहाराजप्रयत्नेयैरुपोषिता ॥ तैरक्षय्यंभवेद्दत्तपितृभ्यस्तीर्थमुत्तमम् ॥६१ ॥ यःकश्चित्कुरुतेतस्मिन्पितृपिण्डोदकक्रियाम्। १ मासेमासे-इ०पा० ।