पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतारयतिपुण्यात्मपुरुषानेकविंशतिम् ॥६२॥भवेयुरक्षयास्तस्यलोकापितृनिषेविताः॥ यदतुझ्हकालांतेतस्यात्रागमनंभवेत्॥६३॥ उ०प०४ ब्राह्मणपितृभक्तश्चसर्वविद्याविशारदः ॥ एवंजन्मनिराजेन्द्रभूवेछनसमन्वितः ॥ ६४ ॥ एवंसंवत्सरस्यांतहँमंकृत्वासुशोभनम् ॥ सोमनक्षत्रसतिंविप्रायप्रतिपादयेत् ॥ ६५ ॥उपदेशंप्रयच्छेद्यस्तस्मैव्रतकृतेनः ॥ संपूज्यवस्राभरणैर्मत्रेणेत्थंनिवेदयेत् ॥ ३० ॥ ****** मासेमासेविधिरयंत्रतस्यास्यनराधिप ॥ योनाक्रोतिवाकर्तुपक्षवाथनिरंतरम् ॥ ६६ ॥ सएकामप्युपोष्यैवकृत्वाद्युद्यापनंसुधीः ॥ यथैतत्कुरुतेपार्थपौर्णमासीव्रतंनः ॥ ६७ ॥ सर्वपापवििनर्मुक्तश्चन्द्रवद्दिविराजते ॥ पुत्रपौत्रधनोपेतोयज्वादुताप्रियंवदः ॥ ६८ ॥ १)संततिविपुलांप्राप्यप्रयागेमरणंभवेत् ॥ ततश्चैवाक्षयॉछोकान्प्राणेोतिसुरसेवितान् ॥ ६९ ॥ सेव्यमानःसगन्धःस्तूयमानःसुरासुरैः । आस्तेसंपूर्णसर्वांगोयावत्कल्पायुतत्रयम् ॥७० ॥ अभ्यर्चयंतिसितपञ्चदशीषुसोमंकृष्णासुयेपितृगणंजलपिंडदानैः ॥ तेषांगृहाणिधन धान्यसुतादिसंपत्पूर्णनिपार्थिवभवतिविधेर्विधानात् ॥ ७१ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपूर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवजयपो र्णमासीव्रतवर्णनंनामनवनवतितमोऽध्यायः ॥ ९ ॥ छ) ॥ ॥ युधिष्ठिरउवाच॥ ॥ संवत्सरेचयाकाश्चतिथयःपुण्यलक्षणाः ॥ तामेवद्यदुश्रेष्ठस्नानेदानेमहाफलाः ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ वैशाखीकार्तिकीमाघीतिथयोऽतीवपूजिताः ॥ स्नान दानविहीनैस्ताननेयाःपांडुनन्दन ॥ २॥ तीर्थस्नानंतदाशस्तंदानंत्तिानुरूपतः ॥ वैशाल्यांपांडवश्रेष्ठश्रेष्ठाद्योतनिकामता ॥ ३ ॥ कार्तिक्यांपुष्करारण्यंमाध्यांवाराणसीस्मृता ॥ स्नानेनोदकदानेनतारयत्यपिदुष्कृतीन् ॥ ४ ॥ कुंभान्स्वच्छांभसःपूर्णान्सि रण्यान्नयुतान् ॥ वैशाल्यांब्राह्मणोदत्वानशोचतिकृतेन्नते ॥५॥ मधुरान्नरसैपूर्णान्भाजनान्कनकोज्ज्वलान् ॥ गोभूहिरण्यवाससिविधि वत्प्रतिपादयेत् ॥६॥ माध्यांमघासुचतथासंतप्यपितृदेवताः॥तिलपात्राणिदेयानितिलांश्चपलोदनम् ॥७॥ कापसदानमत्रैवतिलदा नैचास्यते ॥ कंबलाजिनरत्नानिमोचकौपापमोचकौ ।॥८॥उपानद्दानमत्रैवकथितंसर्वकामदम्। यत्रवातत्रवान्नानंदानंवित्तानुरूपतः॥९॥||॥९७॥ १ नरकात्-इ० पा० । २ कृत्वा बलिम्-इ०पा० ।