पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलिकालोद्रवंसर्वशास्यतपांडुनंदन ॥ कार्तिक्यांतुवृषोत्सगोंविवाहःपुण्यलक्षणः ॥ १० ॥ कार्यकुरुकुलश्रेष्ठहरेनीराजनंतथा ॥ गजाश्वरथदानंचघृतधेन्वाद्यस्तथा ॥ ११ ॥ प्रदेयःपुण्यकृद्भिश्चतास्तासंकूल्प्यदेवताः॥ फलानियानिविद्यतेसुगंधिमधुराणेिच ॥१२॥ जातीफलंचकंकोललवंगलवलीफलम् ॥ खर्जुरीनालिकेरांश्चकद्ल्याश्वफलानिच ॥ १३ ॥ दाडिमान्मातुलुगांश्चकर्कोटांस्रपुसांस्तथा ॥| ताकान्कारवेछांश्वविान्कूष्मांडकर्बुरान् ॥१४॥ अप्रदानेनयेपांतुतिथयोयांतिभारत ॥ तेव्याधितारिद्राश्चजायंतेभुविमानवाः॥१५॥ नकेवलंब्राह्मणानांदानंसर्वस्यास्यते ॥ भगिनीभागिनेयानांमातुलानांपितृष्वसुः ॥ १६॥ दरिद्राणांचवंधूनांदानंकोटिगुणोत्तरम् ॥ मित्रं कुलीनश्चापन्नेषंधुदरिदुखितः॥१७॥ आशयाभ्यागतोदूरात्सोििथस्वर्गसंक्रमः ॥ वनंप्रस्थापितेरामेसीतेसहलक्ष्मणे ॥ १८ ॥ मातामहकुलादेत्यविशुनांतरात्मना ॥ सर्वेश्रावितोनेकैकौशूल्याभरतेन ॥१९॥ यदानप्रत्य तिकथंचित्कौशूलात्मजः॥ तदा विशुद्धभावेनतिथयःश्राविताःपुनः॥२०॥ वैशाखीकार्तिकीमाघीतिथयोमरपूजिताः॥ अप्रदानवतोयांतियस्यार्थेनुमतेगतः ॥ २१ ॥ एतच्छुवातुर्केौसल्यासहसाप्रत्ययंगता ॥ अंकमानीयभरतंसांत्वयामासदुखितम्॥२२॥ एततिथीनांमाहात्म्यमाख्यातंबहुविस्तरम्। भूयस्तुकिंप्रवक्ष्यामितवराजन्महामते ॥ २३॥ वैशाखकार्तिकमघासहिताथमाषेयापूर्णिमाभवतिपूर्णशशांकचिह्ना ॥ तस्यांजलान्नकन कांवरमातपत्रंदत्वाप्रयातिपुरुषःपुरुहूतलोकम् ॥ २४ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवाद्वैशाखीका |र्तिकीमाघीव्रतवर्णनंनामशततमोऽध्यायः ॥ १०० ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ पुनमॅबूहिंदेवेशत्वद्रत्याभावितात्म नः॥ कथ्यमानामहेच्छामिशुभधर्मपदंमहत् ॥ १ ॥ यत्राण्वपिनरैर्दत्तंजवासुमहद्भवेत् ॥२ ॥ ॥श्रीकृष्णउवाच। । शृणुपाँ |डवतेवच्मिरहस्यंदेवनिर्मितम् ॥ यन्मयाकस्यचिन्नोतंसुप्रियस्यापिभारत ॥३॥ वैशाखमासस्यतुयातृतीयानवम्यसौकार्तिकशुकृपक्षे॥ नभस्यमासस्यतुकृष्णपक्षेत्रयोदशींपञ्चदशींचमाघे ॥४॥ वैशाखस्यतृतीयातुसमाकृतयुगेनतु ॥ नवमीकार्तिकेयातुत्रेतायुगसमावुभौ ॥| |॥५॥ त्रयोदशीनभस्येतुद्वापरेणसमागता ॥ माषेपञ्चदशीराजन्कलिकालांदिरुच्यते ॥ ६॥ एताश्चतस्रोराजेन्द्रयुगानांप्रभवाद्यथा ॥