पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१आकार्यत्रिदशान्सर्वानाचख्यौचन्द्रचेष्टितम् ॥ १८ ॥ तच्छूत्वादेवगंधर्वाःक्रोधान्धाक्षुब्धमानसाः ॥ प्रगृहीतप्रहरणारथानारुरुदुःस्व|उ०प०8 कान् ॥१९॥ सोमोऽपिदेवान्सद्योधाज्ञावासुकृतनिश्चयान् ॥ दैत्यदानवरक्षांसिमानीयव्यवस्थितः ॥ २० ॥ आरुह्यचरथश्रे अ०९ टंयुद्धायैवमनोदधे ॥ प्रवृतंसुमहद्युद्धंशरतोमरकंपनैः ॥ २१ ॥ कौणपैःक्ष्मासुरैःशूलैर्देवदानवदारुणम् ॥ सतेषांमुमहद्युद्धंदत्वाता रागणाधिपः ॥ २२ ॥ बभंजदेवान्सेन्द्रांश्चहिमवृष्टयाक्षपाकरः ॥ सजिवादेवगन्धर्वान्सोमोराजन्यसत्तम ॥ २३ ॥ श्रियापरम यायुक्तोयथानान्योहविर्भुजाम् । देवाश्चनििर्जतास्तेनोमेनामिततेजसा ॥ २४ ॥ आजामुःारणदेवंशरण्यंस्वर्गवासिनाम् । इन्द्रसर्वसमाचख्यौसोमस्येद्यविचेष्टितम् ॥ २९ ॥ श्रुत्वाकुछोट्टषीकेशाआरुह्यगरुडंरुषा ॥ गृहीत्वाचायुधंश्रेष्युछायेवमनोदधे । ॥ २६ ॥ प्रकर्तुमुमहयुद्धंचक्रशांगदाधरः ॥ जगामविबुधैःसार्धसोमस्योपरिरोषितः ॥ २७ ॥ विष्णुविदित्वासंप्राप्तोमोदैत्यगणे रसुभोजनैः ॥ २९ ॥ यदानासावुपरमेद्युद्धायसहविष्णुना ॥ तदाऽद्देरुपाविष्णुश्चक्रोधसमन्वितः ॥ ३० ॥ अथाहब्रह्मादेवे शमजितविष्णुमव्ययम् ॥ योऽसौमेघप्रपुष्टांगंयत्वांवच्मिनिबोधतत् ॥ ३१ ॥ नास्तिषध्यंत्रिभुवनेचक्रस्यास्यतवानघ ॥ सोमोद्विजा| धिपत्येचमयासमभिषेचितः ॥३२॥ तस्माद्यद्युच्यतेदेवकार्येऽस्मिस्तद्विधीयताम् ॥ अथाहभगवान्वष्णुःसुरब्रह्मर्षिसन्निधौ ॥३३॥ सिनीवालीकुहूनामतस्यांनष्टःक्षपाकरः॥विनष्टोऽपपुनर्जन्मप्राप्स्यतीतिनसंशयः ॥३४॥ राकांचानुमतींप्राप्यवृद्विरस्यभविष्यति ॥ आ प्यायितश्श्रुत्युक्तपितृपिण्डैःसमंत्रकैः ॥३९॥ ब्राह्मणैर्हव्यकव्यानदेवेभ्यप्रापयिष्यति ॥ वृद्धिकृष्णेनचैवास्यनचजातस्यभूयसी॥३६ ॥ एवमेवविधिष्टस्तस्याप्यायनमेवमे ॥ अमोघस्यनमोघत्वंभविष्यतिकदाचन ॥३७॥ शप्तश्चसोमोदक्षेणसचावश्यंभविष्यति । सुदर्शन स्यचप्रीतिरेवमेवभविष्यति ॥३८॥ एवमस्त्वितिदेवेशायद्भवान्ब्रवीषिवै ॥ ब्राम्रोवाचसोमंतुविनीतवदुपस्थितम् ॥ ३९॥ अर्पयस्व||॥ ९६॥ | १ विमलं चक्रम्-इ०पा० । २ प्रध्मातवारिजः-इ०पा० ॥३ विष्णु चाभिप्रदुवे-३०प० ।