पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|षुफलेषुनृपसत्तम ॥२६॥ तावद्युगसहस्राणिरुद्रलोकमहीयते ॥२७॥ एतत्समस्तकलुषापहरंजनानामाजीवनायमनुजेश्वरसर्वदास्यात् । जन्मान्तरेष्वपिनपुत्रकलत्रदुःखमाप्तोतिधामसपुरंदरएषजुष्टम् ॥ २८॥ योवाश्रृणोतिपुरुषोल्पधनोनरोवायोब्राह्मणस्तुभवनेषुचधार्मिका }णाम् ॥ पापैर्विमुक्तश्चपरत्रपुरंमुरारेरानंदकृत्परमुपैतिनरेन्द्रसोपि ॥ २९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिोष्टर संवाद्फलत्यागचतुर्दशीव्रतवर्णनंनामाष्टनवतितमोऽध्यायः ॥ ९८ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ पूर्णमासीमहाराजन्सो | मस्यदायेतातिथिः ॥ पूर्णमासोभवेद्यस्यांपौर्णमासीततःस्मृता ॥ १ ॥ पौर्णमास्यांचसंजातःसंग्रामोजयलक्षणः ॥ सोमस्यारिबुधैःसाई सर्वसत्वभयंकरम् ॥ २॥ तारायांचन्द्रमासक्तस्तस्याभर्तावृहस्पतिः॥ तयोरभून्महायुदंभार्याकृत्येषुतेपुरा ॥३॥॥ युधिष्ठिरउवाच॥ ताराकस्यसुताकस्मात्सकुद्धःससुरारिहा॥सोमेनसहसंग्रामंचक्रेचक्रगदाधर ॥४॥ ॥ श्रीकृष्णउवाच॥ [प्रजापतेरभूत्कन्यातारावृत्रस्यचा नुजा ॥ तांबृहस्पतयेप्रादात्पृथिव्यामेकसुंदरीम् ॥ ५ ॥ देवाचार्यायसाभार्यात्वनिर्देश्यातथाविधा । रूपेणाभ्यांरूपवतीसानिधूयव्य वस्थिता ॥ ६ ॥ बृहस्पर्तिपर्यचरद्यथाचान्यास्त्रियश्कचित् ॥ तांददायतापांगींतन्वंगींचारुहासिनीम् ॥ ७ ॥ शीतांशार्दर्शनादेव कामस्यवशमयिवान् ॥ आवभाषेचमधुरंतारेएोहिमाचिरम् ॥ ८ ॥ इंगिताकाङ्कशलाताराप्तोमस्यचेष्टितम् ॥ बुद्धाशुद्विमथो| तन्वीप्रहेदंमधुराक्षरम् ॥ ९ ॥ मुनेरंगिरसःपुत्रस्त्वंचसोम्योऽसिोमराट् ॥ अंगिरसोमुनेर्वीरभुषाहमुचितंनते ॥ १० ॥ सहसौम्येन योयोगस्तवसिोऽद्रुतोमहान् ॥ अंगिरास्त्वांकिलपुराससुरासुरराक्षसैः॥११॥राजत्वेस्थापयामासनैतत्स्मरसिकिंविधो ॥ कथमद्यनिशाः नाथद्यनंगेनापिीडितः ॥ १२ ॥ तस्माद्रवीमिसिद्धयंतेरोचयेघटितंकुरु ॥ परखत्यस्मिभद्रतेनगम्यास्मिबुधोत्तम ॥ १३ ॥ एवमु क्तस्तथाचासौनचैतत्कृतवांस्ततः ॥ गृहीत्वाकर्षयामासोमोऽनंगवशीकृतः ॥ १४ ॥ बृहस्पतिस्तुतांज्ञात्वासतंसोममगर्हयत् ॥ प्रेष यिष्यतिमेभार्यास्वयमेवमतिकम् ॥ १५ ॥ एवंचिरेणविज्ञायबृहस्पतिरुदारधीः ॥ नासाद्स्वकांभार्यारोषात्प्रस्फुरिताधरः ॥१६॥ आचख्यौसर्वमिन्द्रायसोमस्येदंविचेष्टितम् ॥ इंद्रःसमाह्वयामासदेवानृषिगणांस्तथा ॥ १७॥ नसोमोगणयामासतोऽबुध्यतदेवराट् ॥