पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वधनंश्रद्धांचयत्नतः ॥ देयमेतन्महादानंकुंोद्धरणहेतवे ॥ २ ॥ पूर्वोतेनविधानेनकृत्वासर्वमशेषतः ॥ पर्वतंकल्पयेतत्रकापसेन शाठ्यविवर्जितः ॥ धान्यपर्वतात्सर्वमासाद्यनृपपुंगव ॥ ५ ॥ तद्वजागरणंकुर्यात्तद्वचैवाधिवासनम् ॥ प्रभातायांतुशर्वर्यामिमंत्रमु दीरयेत् ॥ ६ ॥ त्वमेवावरणंयस्मालोकानामिहसर्वदा ॥ कापसाचलनस्तस्माद्धौषध्वंसनोभव ॥ ७ ॥ इतिकापसशैलेंद्रयो दद्यात्पर्वसंनिधौ ॥ रुद्रलोकेवसेत्कल्पंतोराजाभवेदिह रूपवान्सुभगोवागीश्रीमानतुलविक्रमः ॥ पंचजन्मानिनारी वाजायतेनात्रसंशयः ॥ ९ ॥ कार्षासपर्वतमयोजगदेकबंधुर्यस्मान्नतेनरहितोवरखम्रयोगः ॥ तस्मादपौघशमनायसुखायाने त्यंदेयोनरेणनरनाथविमत्सरेण ॥ १० । इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकापसाचलदान विधिवर्णनंनामाद्वशततमोऽध्यायः ॥ २ ४ ॥ श्रीकृष्णउवाच । मम् ॥ तेजोऽमृतमयंदिव्यंमहापातकनाशनम् ॥ १ ॥ पंचाशद्घृतकुंभानामुत्तमःस्याद्घृताचलः ॥ मध्यमस्तुतदर्धनतदखें नावरःस्मृतः ॥ २ अल्पत्तिस्तुकुर्वीतयथाशक्तयाविधानत विष्कंभपर्वतांस्तद्वचतुर्भागेनकल्पयेत् ॥ ३ शालेयतंदुलानांचकुंभांश्वपरिविन्यसेत् ॥ कारयेत्संहतानुचान्यथाशोभंविधानतः ४ ॥ वेष्टयेच्छुवासोभिरिक्षुदंडफलादिकैः ॥ धान्यपर्वतवच्छेपंविधानामहपठ्यते ॥ ५ ॥ अधिवासनपूवैचतद्वदोमंसुरार्चनम् ॥ प्रभातायांतुशार्वयगुरविनिवेदयेत् ॥ ६ ॥ विष्कंभपर्वतांस्तद्वदृत्विाभ्यःशांतमानसः ॥ मंत्रेणानेनकैतेयर्तच्छुणुष्ववदामिते ॥ ७ ॥ संयोगाद्घृतमुत्पन्नयस्माद्मृततेजसे ॥ तस्माद्घृताचलश्चास्मात्प्रीयतांमशंकरः ॥८ । तस्मातेजोमयंमधूतेनित्यंव्यवस्थितम् ॥ घृतपर्वतरूपेणतस्मान्नःपाहिभूधर |९ अनेनविधिनादद्याद्घृताचलमनुत्तमम् ॥ मैहापातकयुकोऽपिलोकमायातिशांकरम् ॥ १० ॥ हंससारससंयुतेकिंकिणीजालमालिते ॥ प्रियं स्टौकसाम्-इ० पा० २ शृणुष्वाद्य वदामि ते-इ०पा ३. चढापातकयक्तोऽपि-दoपा०