पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|मानअप्सरोभिश्चद्विविाधरैर्खतः॥११॥विहरोपितृभिभाईयावदाभूतसंपुवम् ॥ १२। आज्याचलंप्रचेलकुडलसुंदरीभिसंसेव्यमा उ०प०४ नामहतितिमत्यः॥ स्वर्गसुरेंद्रभवनंभवनिविामेहानुबंधमचलंभवतीतिसर्वम् ॥१३॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणिश्री अ०२०३ कृष्णयुधिष्ठिरसंवादेघृताचलदानविधिवर्णनंनामैकाधिकद्विशततमोऽध्यायः॥२०॥ श्रीकृष्णउवाच ॥ अथातःसंप्रवक्ष्यामिरत्नावलम। नुत्तमम् ॥ याप्रदानान्नरोयातिलोकान्सप्तपिसेवितान् ॥१॥ मुक्ताफलसहस्रणपर्वतःस्यादनुत्तमः।मध्यमःपंचशतिकत्रिशतेनावरःस्मृतः । |२॥ अल्पवित्तस्तुकुर्वीतमुक्ताफलातेनच ॥ चतुर्थांशेनविष्कंभपर्वतास्युःसमंततः॥३॥ पूर्वेणवन्नगोमैर्दक्षिणेनेद्रनीलकैः॥पुष्पराग युतःकायोंविद्वद्भिर्गधमादनः ॥ ४॥ वैडूर्यविदुमैःपश्चात्सावित्रविपुलाचलः॥ पद्मरागंसौवर्णसुत्रेणापिविन्यसेत् ॥ ५ ॥ धान्यपर्वतव |च्छेषमंत्रापिपरिकल्पयेत् ॥ तद्वदावाहनंकृत्वावृक्षान्देवांश्चकांचनान् ॥६॥पूजयेत्पुष्पनेवःप्रभातेतुविसर्जनम् ॥ पूर्ववद्वरुऋत्विग्भ्यू इमान्मंत्रानुदीरयेत् ॥७॥ यथादेवगणाःसर्वेसर्वरत्नेष्ववस्थिताः ॥ त्वंचरत्नमयोनित्यमतःपहिमाचल ॥ ८॥ यस्माद्रत्नप्रदानेनतुं ष्टिमेतिजनार्दनः॥ पूजारत्नप्रदानेनतस्मात्रपहिसर्वदा ॥९॥ अनेनविधिनायस्तुद्द्याद्रत्नमयंगिरिम् ॥ सयतिवैष्णवंलोकमरेश्वरपू: जितम् ॥१०॥ यावत्कल्पशार्तसाग्रंवसित्वेहनराधिप।। रूपारोग्यगुणोपेतःसप्तद्वीपापाधिपोभवेत् ॥११॥ ब्रह्महत्यादिकंकिंचिद्वचामुत्र वाकृतम् । त्सर्वनाशमायातििगिरर्वन्नहतोयथा ॥१२॥मुक्तामयंकनकदुिम्भििचत्रंचंचन्महामणिमरीचियोपपन्नम् । रत्नाच द्विजवरायनिवेदयित्वाभास्वत्प्रभामभिभवेत्सुरलोकलोके ॥ १३ ॥इतिश्रीभविष्येमहापुराणेऽत्रपर्वणिश्रीकृष्णयुधिष्ठिरसंवारत्नाः चलानविधिवर्णनंनामयधिकद्विशततमोऽध्यायः ॥ २०२॥७॥ श्रीकृष्णउवाच ॥ ॥ अतःपरंप्रवक्ष्यामिरौप्याचलमनुत्तमम् । यप्रदानान्नरोयातिोमोकंनरोत्तम ॥ १ ॥ सहस्रणपलानांतुउत्तमोरजताचलः ॥ पंचभिर्मध्यमःोक्तस्तदद्वैनावरस्मृतः ॥} ॥१९ ॥ २॥ अशक्तविातेरूकारयेद्भक्तितःसदा ॥ विष्कंभपर्वतांस्तद्वतुरीयांशेनकल्पयेत् ॥ ३ ॥ पूर्ववाजतान्कुर्यान्मंद्रादी १ अन्नादिः-इoपा० । २ पुष्पगंधाधैः-इ० पुष्पधूपायैः-३०च पा० ।३ तुटिं प्रकुरुते हरि-इ०पा० ।४ रूपारोग्यकुलोपेतः-इ०पा० ।