पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु"|"ह्यताम् ॥ एतामुपोष्यधिनविष्णुीतौचतत्पः ॥ १० ॥ सर्वान्कामानवाप्तोतियद्यदिच्छतिचेतसा ॥ ततोलोकेषुविख्यातंसंग्रा " ॥||द्वादशतिवे ॥ ११ ॥ कृताभिलषितादृष्टाप्रारब्धाधर्मतत्परैः ॥ पूरयेदखिलान्कामान्संस्मृतावदिनंदिने ॥ १२ ॥ संप्राप्तिकामुप| ०७ इति श्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसंग्राप्तिद्वादशीव्रतंनामसप्ततितमोऽध्यायः॥७॥७॥श्रीकृष्णूउवाच॥ तथान्यामपितेवच्मिगोद्द्विादशींशृणु। तस्याःसम्यगनुष्टानाग्रामोत्यभिमतंफलम् ॥ १ ॥ पोपेमासेतेिपक्षेद्वादश्यांसमुपोपितः ॥ सम्यक्संपूज्योविन्दनामादेवमधोक्षजम् ॥ २ ॥ धूपपुष्पोपचारैश्चनैवेद्येश्वसमाहितः॥ गोविंदेतिजपेत्रामपुनस्तद्वतमानसः ॥३ ॥ विप्रायदक्षिणांदद्याद्यथाशक्त्यानराधिप । स्वयंविबुद्धस्तुलितोगोविदेतिचकीर्तयेत् ॥ ४॥ पाडिभिर्विकर्मस्थैरालापांश्चविवर्जयेत् ॥ गोमूत्रंगोमयंवापेिदक्षिीरमथापिवा ॥५॥ गोदाहृतःसमुद्रताश्रीतात्मविशुद्धये ॥ द्वितीयेऽह्निपुनःस्नानंतथैवाभ्यच्र्यकेशवम् ॥ ६॥ तेनैवनामासंपूज्यदत्वाविप्रस्यदक्षिणाम् ॥ ततोभुीतगोदोहंसंभूतेनसमुद्भवम् ॥ ७ ॥ एवमेवालिन्मासानुपोष्यप्रयतशुचिः ॥ }दद्याद्ववाह्निकंविद्वान्प्रतिमासंतुतिः ॥ ८ ॥ पारितेचपुनर्वपेंगोविन्दंपद्मयासह ॥ गोविन्दप्रीतिमायातुव्रतेनानेनमेसदा ॥९॥ विशेषतःपुनर्दद्यात्तस्मिन्नह्निगवाह्निकम् । भक्यापरमाराजश्धृणुयत्फलमाणुयात् ॥ १० ॥ स्वर्णपूंगरौप्यूसुरंगोशतंबूपभूवरम् ॥ इतिांद्विजातिभ्योत्वायत्फलमश्नुते॥११॥ तदामोत्यखिलंसम्यव्रतमेतदुपपितः॥ तं चलोकमवाप्तोतिगोविन्दोयतिष्ठति॥१२॥ | गोविन्दद्वादशीमेतामुपोष्यंतिविधानतः ॥ विद्योतमानादृश्यंतेलोकेद्यापिाशाङ्कवत् ॥ १३॥ गोविन्दमर्चयतिगोरसभोजनस्तुगावेि नोट्यतिद्ववाह्निकश्च ॥ योद्वादशीषुकुरुराजकृतोपवासप्राप्तोत्यसौसुरभिलोकमपेतशोकम् ॥ १४ ॥ इतिश्रीभविष्येमहापुराणेउ ॥७५ तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादेगोविन्दद्वादशीव्रतवर्णनंनामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ ॥ छ ॥ | युधिष्ठिरउवाच ॥ १ विकल्पस्थैः-३०पा० ।