पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इहागत्यभवेद्वजाग्रतिपक्षयंकरः ॥ हस्त्यश्वरथपत्तीनांदाताभोक्ताविमत्तरी ॥ ६३ ॥ रूपसौभाग्यसंपन्नोदीर्षायुनरुजोभवेत् ॥ पु वैपरिवृतोजीवोजीवेचशरदूशतम्।६४॥ एतस्याफलमाख्यातमेकादुश्यामयातव । पूर्वणेवसमाख्याताद्वादशश्रवणान्विता ॥६॥ उपोष्यैकादशींपश्चाद्वादशीमप्युपोषयेत् ॥ नचात्रविधिलोपःस्यादुभयोर्देवताहारः ॥६६॥“एकादशीद्वादश्योरन्यतरस्यांश्रवणयुक्तायां श्रवणयुक्तोपवासेनैवन्नतद्वयसिद्धिः। एकस्मिन्बतेपूर्वमन्यांतिथेिसुपोष्यपश्चादारयित्वैवान्योपोष्यतइतियोििधलोपःसएकदेवताफत्वेन नभसूतीत्यर्थः । बुधश्रवणसंयुक्ताद्वादशीसंगमोदकम् ॥ दानंदध्योदनंसत्यमुपवासपरोविधिः॥६७ । सगरेणककुत्स्थेनपुंधुमारे णगाधिना ॥ एतैश्चान्यैश्वराजेंद्रकृतंवैद्वादशीव्रतम्।। ६८॥ साद्वादशीबुधयुताश्रवणेनसाकंस्याद्वेजयायकथिताऋपिभिर्नभस्ये ॥ तथा विजयश्रवणद्वादशीव्रतवर्णनंनामपट्सप्ततितमोऽध्यायः ॥ ७६ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ कृष्णपक्षेतुपौपस्यांप्राप्तद्वादशनि| । तम् ॥ पौधादिपारणंमासैःपड़भिज्येष्ठांतिकंस्मृतम् ॥ १ ॥ प्रथमंपुंडरीकाक्षंनामकृष्णस्यग ॥ द्वितीयेमाधवाख्यंतुथिरु नप्राशनयोस्तिलाः ॥ आषाढादिषुमासेषुपंचगव्यमुदाहृतम् ४ ॥ स्नानंचप्राशनं चैवपंचव्यंशष्यते ॥ पूजयेत्पुंडरीकाक्षांस्तरे। वचनामभिः ॥ ९ ॥ प्रतिमासंचदेवेशकृत्वापूजांयथाििध ॥ विप्रायदक्षिणांदद्याच्छूद्दधानश्वभकितः ॥ ६ ॥ पारणैचैवदेवेशष्ट्रीणनंभ क्तिपूर्वकम् ॥ कुर्वीतभक्त्यागोविंदसद्भावेनार्चनंयतः ॥७॥ नहंमुंजीताततैलक्षारावार्जतम् ॥ एकादश्यामुपोष्धैiद्वादश्यामथवाद । ने ॥ ८॥ एवंशंवत्सरस्यतेियदभिप्रेतमात्मनः ॥ धनंचसुहिरण्यंचधान्यंभाजनमासनम् ॥ ९ ॥ शय्यांवाब्राह्मणेदद्यात्केशवःप्रतिगृ