पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एभिर्गनपदैस्तत्रपूजयेद्वरुडध्वजम् ॥ उपहारैर्नरश्रेष्ठशुचिर्भूत्वासमाहितः ॥ ३८ ॥ जलजोपमदेहायजलजास्यायशंखिने ॥|उ०प०४ मंत्रः ॥ त्वमेवपृथिवीज्योतिर्वायुराकाशगेवच ॥ ४६ ॥ त्वमेवज्योतिपांज्योतिर्दीपोऽयंप्रतिगृह्यताम् ॥ दीपमंत्रः । अत्रंचविधंश्ताः रसैःपङ्गिसमन्वितम् ॥ ४७ ॥भक्ष्यभोज्यमायुप्रसीदपरमेश्वर ॥ अ#प्रजापतिर्विष्णूरुलेंद्रशशिभास्कराः ॥ ४८॥ अत्रत्वष्टायमो ऽश्विपापंहरतुपेऽययः ॥ नैवेद्यमंत्रः॥ जगदादिर्जगद्वपगनादिलगतकृत्॥४९॥ जलाशयजगद्योनिप्रीयतांगेजनार्दनः॥ श्रीणनमंत्रः॥ ७ ७६ नमस्तेमणिपंधायासुदेवनमोऽस्तुते ॥ नमस्कारमंत्रः ॥ नमोनमस्तंगोविंदवामनेशात्रिविक्रम ॥ ५२ ॥ अषेौवांक्षयंकृत्वाकाम प्रदोभव ॥ प्रार्थनामंत्रः ॥ सर्वग:सर्वदेवेशःश्रीधरःश्रीनिकेतनः ॥ ५३ ॥विश्वरश्चविष्णुश्श्रीशायीचनमोनमः ॥ायनमंत्रः ॥ एवं संपूज्ययोरात्रावेकादश्यांनृपोतम ॥५४॥ जागरंतत्रकुर्वीतगीतवादित्रनिस्वनैः ॥ याचश्रवणसंयुक्ताद्वादशीपरमातिथिः ॥ ५ ॥ त) स्यांचसंगमेस्नात्वासर्वपापैःप्रमुच्यते ॥ एवंरंपूज्यत्नेनप्रभातेविलेसति ॥ ५६ ॥ प्रदेयंशावविदुपेत्राह्मणायचयंत्रतः ॥ ब्राह्मणश्चा| ॥७४॥ पित्रेणप्रतिगृहीतमंत्रवत् ॥५७॥ वामनोऽस्यप्रतिग्राहीवामनायनमोनमः ॥ ५८ ॥ ॐशुद्ये ॥ ऑशिरसि ॥ ॐपाद्यः ॥ ॐना||"" भौ ॥ ॐभुजयोः ॥ ऑसर्वांगे ॥ सर्वात्मनेनमः॥ पुष्पंफलंचनैवेद्यसर्वमेतद्यथाविधि। नरोद्द्यादुपोष्यैवमेकादश्यांसमंत्रकम् ॥५९॥