पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेनवमेमासपुत्रंसावामनंहरिम् ॥ १३ ॥ हृस्वपादंद्रस्वकायंमहच्छिरसमर्भकम् ॥ पाणिपादोदरकृशंस्यंनारायणंहरिम् ॥ १४ ॥ दृवातुवमनंजातंयदिाकुमुद्यता॥निरुद्वाक्याह्यभवद्वहंकिंचिन्नपारितम् ॥ १५ ॥ एकादश्यांभाद्रपदेश्रवणेनरोत्तम ॥ संच; चालमहीजातेवामनेतुत्रिविक्रमे ॥ १६॥ भयंवभूदैत्यानांदेवानांतोषआभवत् ॥ जातकर्मादिकांस्तस्यसंस्कारान्स्वयमेवहि ।॥ १७ ॥ चकारकश्योधीमान्प्रजापतेिरनुद्यतः॥ आबद्धमेखलाडीधृत्वायज्ञोपवीतकम् ॥१८॥ कुशस्वच्छोदकधरःकमंडलुविभूपितः ॥ ले| र्बलवतोयज्ञजगामबहुविस्तरम् ॥ १९ ॥ दृष्टावलिमोवाचवूमनोऽभ्येत्यतत्क्षणम् ॥ अथचाहयज्ञपतेदीयतांममेदिनी ॥२०॥ पादत्रयप्रमाणेनपठनार्थेस्थितोचसि।। दत्तादत्तातवमयावलिप्राहद्विजोत्तमम् ॥२१॥ ततोवतुिमारब्धोवामनोऽनंतविक्रमः ॥ पादौ भूमौतिष्ठप्यशिरसात्यरोदसी ॥ २२ ॥ ताभ्याद्रिदिकॉोकॉललाटेत्रह्मणःपदम् । नतृतीयंपदैलेभेतोंनेदुर्दिवौकसः ॥२३॥ तदृष्टामहदाश्चर्यसिद्धादेवर्षयस्तथा।। साधुसाध्वितिदेवेशांप्रशशंसुर्मुदान्विताः॥२४॥तोदैत्यगणान्सर्वान्नित्वात्रिभुवनंवशी।बलिमाहत तोगच्छसुतलंस्वलान्ग॥॥२५॥ तत्रत्वमीप्सितान्भोगान्भुक्त्वामद्वाहुपालितः। अस्येंद्रस्यावसानेतुत्वमेवेंद्रोभविष्या॥ि२६॥एवमुक्तो वलि:प्रायान्नमस्कृत्यनरोत्तमम्॥विसृज्येमंबालिदेवान्सकलान्सउवाचह॥२७॥स्वानिधिष्ण्यानिगच्छध्वतिष्ठध्वंविगतज्वराः॥देवेनोक्तागता। देवादृष्टासंपूज्यवामनम्॥२८॥देवःकृत्वाजगत्कार्यतत्रैवांतरधीयत । एतत्सर्वसमभवदेकादश्यांनराधिप ॥ २९ ॥ तेनेष्टादेवदेवस्यसर्व दाविजयातिथिः । एषावैफाल्गुनेमासिपुष्येणसहितानृप ॥३०॥विजयाप्रोच्यतेसद्रिकोटिकोटिगुणोत्तरा ॥ एकादश्यांसोपवासोरात्रौसिं पूजयेद्धरिम् ॥३१॥ रौप्यसौवर्णपात्रेवादारुवंशमयेऽपिवा। कुंडिकांस्थापयेत्पार्थेछत्रैवैपादुकेतथा॥३२॥शुभांचवैष्णवीयष्टितथासूत्रकमं डलू ॥ आच्छाद्यपानंतासोभिःफलैश्चापिसुशोभनैः॥३३॥मार्गचार्मण्यगंधैश्वभक्यावामृगचर्मणा॥तिलाठकेनक्तिाव्यप्रस्थेनकुडवेनवा।। |॥३४॥ त्रीभिर्वाथगोधूमैफलैशुछतिलैर्भवेत्। पुष्पैर्गर्धधूपदीपैःपकात्रैरर्चयेछरिम्॥३५॥ नानाविधैश्चनैवेद्येर्भक्ष्यभोज्यैर्गुडौदनैः ॥| स्वस्ववित्तानुसारणसहिरण्यंचकारयेत् ॥३६॥ मंत्रंशतगुणचैवभक्यालक्षगुणोत्तरम्।भक्तिमांश्चगुणोपेतंकोटिकोटिगुणोत्तरम् ॥ ३७ ॥