पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामगोत्राणिसंगृह्यप्रातःसहिमाचलम् ॥ तत्राप्यनिधिंगत्वाििनक्षिप्यस्वकेगृहे ॥६८॥ धनभागमुपादायगयाशीर्षटंययौ ॥ प्रेता |ा तिचमहाभागप्रसादेनतवानघ ॥ प्रेतभावामयात्यक्तप्राप्तोस्मिपरमांगतिम् ॥७१॥ सकृत्ताधनलोभाचतानांसत्कृर्तिवणिक् ॥ ज गामस्वगृहंतत्रमासिभाद्रषदेतथा ॥७२॥श्रवणद्वादशीयोगेपूजयित्वाजनार्दनम् ॥ दानंचद्त्वाविप्रेभ्यःोपवासोजितेंद्रियः ॥ ७३॥ महानदीसंगमेषुप्रतिवर्षयुधिष्ठिर। चकारिवधिवद्दानंतोदिष्टांतमागतः ॥७४॥ अवापरमंस्थानंदुर्लभंचात्रमानवैः ॥ यत्रकामफलाः ग:॥ कल्पंसमग्रंसहसुंदरीभिःस्वर्गसरेमेमुदितसदैव ॥ ७७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादश्रवण द्वादशीव्रतवर्णनंनामपंचसप्ततितमोऽध्यायः ॥७५॥ ॥ ४॥ ॥ श्रीकृष्णउवाच ॥ ॥ द्वाद्यास्तविधियोक्तःश्रावणेयोयुधिष्ठिर। बलवानजितोंदैत्योवलिर्नामामहाबलः ॥ तेनदेवगणाःसर्वेत्याजितासुरमंदिरम् ॥ ३ ॥ ततोदेवामहाविष्णुगत्वावचनमूचिरे ॥ त्वं गतिसर्वदेवानांशीघ्रकष्टात्समुद्धर ॥ ४ ॥ जहिंदैत्यंमहावाहोचविलनिघूदन ॥ श्रुत्वाविष्णुस्तदावाक्यंदेवानांकरणोद्यम् ॥ ५ ॥ उवाचवाक्यंकालज्ञोदेवानांहितकाम्यया। जानेवैरोचनित्यंत्रैिलोक्यकंटकम् ॥ ६॥ तपसाभावितात्मानंशांतंदांतजितेंद्रियम् ॥ मद्रकंमतप्राणसत्यसंमहावलम् ॥ ७ ॥ तपोंतःसुबहुनाकालेनास्यभविष्यति । यदानियसंपज्ञास्येकालेनकेनचित् ॥ ८॥ समादृत्यप्रियंतस्यतदादास्येदिवौकसम् ॥ अदितिर्माप्रपन्नावैपुत्रार्थेपुत्रलोभनी ॥९॥ तस्यामिितदेवाकरिष्येनात्रसंशयः ॥ तद्दे वानहितंसचाहितंतुसुरद्विषाम् ॥१०॥ तङ्गच्छध्वंनिरुद्विग्राकालकश्चित्प्रतीक्ष्यताम्। एवमुक्तागतादेवाकार्यविष्णुरचिंतयत् ॥११॥ संचिंतयित्वासुचिरदेव्यागर्भावतारणम्। अदितिर्वरयामासांछितमेभविष्यति ॥ १२॥ अथकालेहुतिथेगतेसागर्भिणीह्यभूत् ॥ सुषु उ०प०१ "" ,