पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्तशेषंयथासुखम् ॥ तस्यभुक्तवतश्चापानीयंचक्षयंययौ ॥४३॥प्रेताधिपंततस्तृप्तोवणिावचनमब्रवीत्। आश्चर्यमेतत्परमवनेऽस्मिन्प्रति। । अपरंचकथंचेहमपापपरिक्षयः ॥ ४६ ॥ हस्तावलंबनःकस्त्वंसंप्राप्तोनिर्जनेवले। तृप्तश्चासिकथंग्रासमात्रेणचशभत्रत ॥ ४७॥ कृत्व मस्यांसुघोरायामटव्यांतुकृतालयः॥ तदेतत्संशयंििधपरंकौतूहलंमा ॥ ४८॥ एवमुक्तःक्षणिजाप्रेतोवचनमब्रवीत्। शृणुभद्रपक्ष्या मिदुष्कृतंकर्मचात्मनः॥ ४९॥ शाकलेनगरेरम्येअहमासंसुदुर्मतिः॥वणिजासक्तितःपूर्वकालोनीतोमयानघ॥५०॥धार्लोभान्यान् दचिप्रमादिना। नद्त्ताभिक्षोभक्षातृष्णयापीडितायच ॥ ६१ ॥प्रतिवेशेचतत्रासीद्राह्मणोगुणवान्मम ॥ श्रवणद्वादशीयोगेणासिभाद्रः पदेतथा ॥ ५२॥ सकदाचिन्मयासार्धतोषांनागनींययौ। तस्याश्वसंगमःपुण्योयत्रासचिंद्रभागया। ५३ ॥ चंद्रभागासोमसुतातोपाचै। वार्कनंदिनी ॥ तयोःशीतोष्णसलिलसंगमसुमनोहरः ॥ ५४ ॥ तत्तीर्थवरमाप्ताद्यप्रतिवेश्यःसचद्विजः ॥ श्रवणद्वादशीयोपस्नातनशुपो। चंद्रभागाजीवनेनद्ध्योदनयुतंतदा ॥ ५७॥ एतत्कृत्वागृहंप्राप्तस्ततःकालेनकेनचित्॥ पंचत्वमहमासाद्यनास्तिक्यात्प्रेतांगतः ॥९८॥ अस्यामटव्यांघोरायांयथादृष्टस्त्वयानघ ॥ ब्रह्मस्वहारिणस्त्वेतपाप ॥ ९९ ॥ परद्रताकेचित्स्वाभिद्रोहरतापरे ॥ भित्रद्रोहरताकेचिद्देशेऽस्मिस्तुसुदारुणे ॥६०॥ ममैतेभृत्यांयाताअन्नपानकृतेनच ॥ अक्षय्योभगवान्कृष्णपरमात्मासनातनः ॥६१॥ यदीयतेतसुद्दिश्यअक्षय्यंतत्प्रकीर्तितम् ॥ मयाविहीनाकिंत्वेतेवनेऽस्मिन्भृशदारुणे ॥६२॥ पीडामनुभविष्यंतिदारुणांकर्मयोनिजाम्॥ एतेषांत्वंमहाभागममानुग्रहकाम्यया ॥ ६३ ॥ अनेकनामगोत्राणिगृहाणलेखनेनच ॥ अस्तुकक्षागताचैवतसंपुटिकाशुभा ॥ ६४॥ हिमवत्यांतथासाधतत्रत्वंलप्स्यसेनिधिम्॥ गयाशीपंततोगत्वाश्राद्धंकुरुमहामते ॥ ६९ ॥ एकमेकमथोद्दिश्यप्रेतप्रेतंयथासुखम्॥ एवं भाष्यमाणोोतांबूनदप्रभः॥६॥विमानवरमारुह्मस्वर्गलोकमिितोगतः ॥ सर्गतप्रेतनाथेतुप्रभावासविणपुमान्॥ १७॥