पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपवासन्नतानांतुवैकल्यंयन्महामते ॥ दानधर्मकृतंयस्यविपाकोवद्यादृशः ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ यज्ञानामुपवासा नांत्रतानांचनरेश्वर ॥ वैकल्यात्फलवैकल्यंयादृशंतच्छ्णुष्वमे ॥ २ ॥ उपवासान्विनाखण्डंप्रपुवंत्येवताञ्छूणु ॥ भ्रष्वर्यानिर्छनाश्वसंतिपुरुषापुनः॥३॥ रूपंनथोत्तरंप्राप्यव्रतवैकल्यदोपतः ॥ काणाकुब्जाश्चपण्ठाश्चभवंत्यन्धाश्वमानवाः ॥४॥ उपवासीनरःपत्नींनारीप्राप्यतथापतिम् ॥ वियोगंत्रतवैकल्यंदुर्भगत्वमवापुयात् ॥ ५ ॥ येद्रव्येसत्यदातारस्तथान्नेसत्यनन्नयः ॥ कुलेवसंतिदुशीलादुष्कुलाशीलनिश्चये ॥६॥ वधानुलेपनैहनाभूषणैश्चातिरूपिणः॥ विरूपरूपाश्चतथाप्रसाधकगुणन्विताः॥७॥ तेसवेंवतवैकल्यात्फलवैकल्यमागताः ॥ तस्मात्तद्रतवैकल्यंयज्ञवैकल्यमेवच ॥ ८ ॥ उपवासेनकर्तव्यंवैकल्याद्विकलंफलम् ॥ । युधिष्ठिरउवाच । कथंचिद्यवैिकल्यमुपवासादिकेभवेत् ॥ ९॥ किंतत्रवद्कर्तव्यमच्छिद्रयेनजायते ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अखंडद्वादशीोपासमस्तेष्वेवकर्मसु ॥ १० ॥ पैकल्यंग्रामंयातिशृणुष्वगदतोमम ॥ मार्गशीर्पसतेपक्षेद्वादश्यांनियतःशुचिः ॥ ११ ॥ कृतोपवासोदेवेशंसमभ्यच्र्यजनार्दनम् ॥ स्नातोनारायणंबूयादुन्नारायणतथा ॥ १२ ॥ गच्छन्नारायणदेवंस्वपन्नारायणपुनः । पञ्चगव्यजलस्नातोविशुद्धात्माजितन्द्रियः॥१३॥ यवहिमयंपात्रंदत्त्वविप्रायभक्तितः ॥ इदमुचारयेत्पश्चाद्देवस्यपुरतोहः ॥ १४ ॥ सप्तजन्मनियत्किश्चिन्मयाखण्डव्रतकृतम् ॥ भगवंस्त्वत्प्रसादेनतदखंडमिहास्तुमे ॥ १५ ॥ यथाखंडंजगत्सर्वत्वमेवपुरुषोत्तम । तथाखिलान्यखंडानिन्नतानिममसंतुवै॥१६॥चतुर्भिरपिमासैस्तुपारणंप्रथमंस्मृतम्॥प्रीणनंचहरेःकुर्यात्पारितःपारणेततः॥१७॥चैत्रादिपुच; मासेषुचतुर्गुण्यंतुपारणम् ॥ तत्रापिसकुपात्राणिद्द्याच्छूदासमन्वितः ॥ १८॥ श्रावणादिषुमासेषुकार्तिकांतेषुपारणम् ॥ तत्रापिधृत, पात्राणिदद्याद्विप्रायदक्षिणाः ॥ १९॥ सौवर्णरौप्यंताग्रंचमृन्मयंपात्रमिष्यते ॥ स्वशक्त्यपेक्षयाराजन्पालाशवापिकारयेत् ॥ २० ॥ आमंत्र्यादशविप्रान्भोजयेद्घृतपायसैः ॥ २१ ॥ वस्त्राभरणदानैश्चप्रणिपत्यक्षमापयेत् ।। १ उपवासादिना राज्य मापयत्यव-३०पा०