पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यकारयतिलोकेस्मिन्कीर्तिस्तस्यामलाभवेत्। सजीवातिसएकसभवेदजरामरः॥ ८० ॥उपेतानामििवैसनिवन्धविायनाम्। आस्तएनिरातंकंतस्यकीर्तिमयंवः॥८१॥ तावत्स्वर्गेसरमतेयावत्कीर्तिरनवरी। तावविलायामध्यास्तेसुकृतवैबुधैपदम् ॥८२॥ हंसास्यक्षिप्तनील्यग्रंपनिीखण्डमण्डितम् ॥ पीयमानंमहाग्रामैर्धन्यापूइयंतिस्वंसरः॥ ८३ ॥घटैरलिभिवृकैर्यस्यवाटपुटैर्जलम्। पिबंतिजंतवसकिमन्यतस्यवण्यते ॥८४॥ तडागंनगरोपातेधन्यस्यकेिलजायते ॥ उभयोरर्थसंसिद्धिर्दष्टाकर्तुर्जनस्यच ॥८॥ येषांदे वकुलंत निष्पद्येतसरस्तटे ॥ अभीष्टदेवतायुक्तेषांपार्थकिमुच्यते ॥८६॥ नभवंतींष्टिकायावद्रोणीवाभूमिसन्निभा ॥ स्वर्गेमहीयते तावत्कारकोदेववेश्मनः ॥८७ ॥ भोग्यस्थानेकृतकूपःसुस्वादुसलिलस्तथा ॥ दृढरज्जुसमायुक्तःपुनात्यासप्तमंकुलम् ॥ ८८ ॥ य स्यस्वादुजलंकूपेपिवंतिसततंजूनाः ॥ किंतेननकृतंपुण्यंसर्वसूत्वोपकारणा ॥ ८९ ॥ यासादान्नचयतिशूभन्देवतानांतडागेकी ुर्तिस्तस्यभ्रमतिविपुलावंशमार्गानुयाता। दिव्यान्भोगान्भजतिचसदाकारकश्चाप्रमेयान्भुक्त्वासौख्यंपुनरपिचभवेचक्रवर्तीपृथिव्याम् ॥ ॥९० ॥ तेषांतागानिवहूदकानकूपश्चयूपाश्चप्रतिश्रयाश्च । अन्नदानंमधुराचवणीयमस्यतेर्विचनीभवति ॥९१॥ इतिश्रीभविष्ये (महापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवापीकूपतडागोत्सर्गविधिवर्णनंनामसप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७॥ ४ ॥ ॥ }}॥ युधिष्ठिरउवाच ॥ ॥ वृक्षारोपणमाहात्म्यंवद्देवकिनन्दन। उद्यापनविधिंचैवसरहस्यंसमासतः॥१॥ ॥ श्रीकृष्णउवाच ॥ ॥ वरंभूमिरुहाःपञ्धनगकाष्ठरुहाद्श ॥ पत्रैःपुष्पै:फलैमूलैकुवैतिपितृतर्पणम् ॥ २ ॥ बहुभिर्भूतकिञ्जातैःपुत्रैर्धर्मार्थवर्जितैः ॥; वरमेकंपतिरुर्यविश्रमतेजनः॥ ३ ॥ आणिनप्रीणयंतिस्मच्छायावल्कलपल्लवैः॥ घनच्छदामुत्रवः पुष्पैर्देवान्फलैपितृन् ॥ ४ ॥ पुष्पपत्रफलच्छायामूलवल्कलाभिः॥ धन्यामहीरुहायेषविफलायनिर्थिनः ॥ ९ ॥ पुत्रासंवत्सरस्यतिश्राकुर्वीतवानवा ॥ प्रत्यहंपादपाःपुष्टिश्रेयोऽर्थजनयंतिहि ॥ ६॥ नतत्करोत्यमिहोत्रंसुखंयद्योषितःसुतः ॥ यत्करोतिघनच्छायःपादपःपथिरोपितः ॥ ७ ॥१ सच्छायाचसपुष्पाचसफलावृक्षवाटिका ॥ कुलयोपेवभवतिभर्तृलोकद्वयानुगा ॥ ८ । अशोकफलावकरातिलकालंकृताना ॥ १