पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७ ""|मजानानोयकुर्यादर्थमोहितः ॥ कर्ताकारयिताचैवउभौनरकगामिनी ॥ ५९ ॥ योनकारयतेशांतिडागाद्येषुकर्मसु। तस्यतन्निष्फलं सर्वमुविीजमिवोपरे ॥ ६० ॥ सर्वरत्नमयंदिव्यंचन्द्रार्कसदृशप्रभम् ॥ विमानतेजसायुक्तमारोहेत्पुण्यकर्मकृत् ॥६१॥ कश्चित्पि वतितत्तोयंनिपानस्थंततोऽञ्जलिम् ॥ ब्राह्मणोवायतिर्गवायेनकतनसीदति ॥ ६२ ॥ उत्सृष्कृतकृत्यस्तुसुटत्कुर्यान्महोत्सवम् ॥ महाभोज्यंमहोत्सर्गयजमानोदिनाष्टकम् ॥६३॥ कारकाःकर्मणोवापिसूत्रधारादयोनराः॥ इष्टापूर्तनधर्मेणतेऽपिस्वर्गप्रयांतिहि ॥६४ ॥ |खन्यमानेमूहीभूगेप्राणिनोपेक्षयंगताः ॥ चित्रेवदेवकूटार्थेतेसवेंििदवंगताः ॥ ६५ ॥ घेनोस्तुरोमकूपाणिावंतीहरोत्तम ॥ ताव द्वर्षसहस्राणिवर्षकोटिशतानिच ॥ ६६ ॥ कटिर्युगसहस्राणांस्वर्गेष्टितडागकृत् ॥ चेत्स्य तिरकेचिन्नरकंसमुपागतः ॥ ७॥ तांस्तुतारयतेसर्वानात्मानंघमहीपते ॥ आस्फोटयतिपितरोवलांतिप्रपितामहः ॥६८ ॥ अपिनःसकुलेजातोयस्तडागंकरिष्यति ॥ सर्वस्वेनापितेयभूमिष्ठमुदकंकुरु । ६९ ॥ कुलानितारयेत्सप्तयत्रगतृिषीभवेत् । एवंवर्षशतेनापिकृत्तिकाविहरीवने ॥ ७० ॥ मासंचेतागृहेकोटिक्षणध्वंसिधनस्यहि ॥ तडागदेवभवनंवापीवृक्षोघनच्छदः ॥ ७१ ॥ चतुर्थकंफलंग्रालंकारितेऽस्मश्चतुष्टये ॥ यथामातुसमाचष्टपुत्रशीलंस्कैर्गुणैः॥ ७२ ॥ तथास्वानचजलंकर्तुःसर्वशुभाशुभम् ॥ अतःशुभागतंद्रव्यंतडागादिपुलापयेत् ॥ ॥७३॥ धन्यस्यपांथासंप्राप्यतडागंवृक्षमण्डितम् ॥ पीत्वापपादपतलेविश्रमंतिरमंतिच॥७४॥मारुतोदूतवीच्ययैकरैकमलमंडितम्॥ अभ्यागतायसुधियातडागाद्यप्रकल्पितम् ॥७५॥सामान्यंसर्वभूतेभ्योयेनभूमिगतंजलम् ॥ तरितंकारितेनसुपुत्रेणकुलद्वयम् ॥७६॥३॥१ मूर्तस्वभावतःसिद्धमिष्टमंत्रप्रदर्शितम् ॥ इष्टापूर्तेकृतेराजन्कृतकृत्यःपुमान्भवेत् ॥ ७७ ॥ उन्नतावार्थानिमावाकीर्तियेनप्रकाशिता ॥ तेनत्रैलोक्यचन्द्रेणजननीपार्थपुत्रिणी॥७८॥ ित्रतयन्निांनेयंत्रितयंचोन्नपिराम् ॥ तडागमथयोभूमौदेवदेवाकुलंकृती ॥ ७९ ॥