पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततोऽवतीर्यसालेिलाद्दत्त्वागब्राह्मणायताम्। शाक्याचदक्षिणांदद्याद्दविग्रान्विसर्जयेत् ॥३४॥ सामान्यंसर्वभूतेभ्योमयादत्तमिदंजलम्॥ एवंजलाञ्जलिंक्षिप्वापूजयेजलमातरः ॥ ३५ ॥ तोष्याःकर्मकराःसर्वेकुद्दालानिचपूजयेत् ॥ अवारितंतुदातव्यंमंत्रपूर्वदिनत्रयम् ॥३६॥ एकाहंचयथाशक्तयाविताब्यंनकारयेत् ॥ गोसहस्रतदर्धवातस्यार्धमथापिवा ॥ ३७ ॥शतमर्धशातंवापिपञ्चविंशतिमेवच ॥ ता| सामभावेगांदद्यात्सवत्सांकांस्यदोहनाम् ॥३८॥ एषराजेस्तडागस्यविधिस्तेपरिकीर्तितः॥ वापीकूपविधानंचकथयामितथापरम् ॥३९॥ कुंडमंडपसंभारभूषणाच्छादनादिकम् ॥ तडागविधिवत्कुर्यायूपगोतरणादिकम् ॥ ४० ॥ अकालमूलान्कलशान्वापीकोणेषुदापयेत् ॥ती र्थोदकसमायुक्तान्सितचन्दनचर्चितान् ॥४१॥ सितवासोयुगच्छन्नान्समाल्यूत्रत्नगर्भिणः॥ श्रपयित्वाचतत्रयावन्मात्रोयथावधि॥४२॥ चतस्रआहुतीर्दद्याद्भर्भुवःस्वरितिक्रमात् ॥ ग्रहोमंप्रकुर्वीतशांतिपुष्टिविवर्द्धनम् ॥ ४३॥ वरुणायवलिंद्द्यालोकपालेभ्यएवच ॥ वारुणा निचसूक्तानिपठेयुद्विजसत्तमाः ॥ ४४ ॥ वेदीमध्येमंडलंचपद्ममत्रप्रशस्यते ॥ तन्मध्येपूजयेच्छंभुब्रह्माणंकेशवंतथा ॥ ४५ ॥ मत्स्य कमठमण्डूकान्वेद्यामध्येऽधिवासयेत् ॥ मित्रमित्रोऽसिभूतानांधनदोधनकांक्षिणाम् ॥ ४६॥ वैद्योरोगाभिभूतानांशरण्यःारणार्थिनाम् । अनेनैवहिमंत्रेणवरुणायविसर्जयेत् ॥ ४७ ॥ आदौचावाहयेदेवमनेनैवविशेषतः ॥ नमस्तेविश्वगुप्तायनमोविष्णोअपांपते ॥ ४८॥ सा न्निध्यंकुरुदेवेशसमुद्रेयद्वद्ववै ॥ ततस्तुदक्षिणादेयाब्राह्मणानांनराधिप ॥ ४९ ॥ गौःस्थापकायदातव्याभोजनंचानिवारितम् ॥ सर्वेषा| मेवदातव्यमेषपौराणिकोविधिः ॥ ५० ॥ शरायाआगतंतोयंसामुद्रंप्रथमंस्मृतम् ॥ निपानेवातडागेवासंस्थितंतद्भवेच्छुचि ॥ ५१ ॥ वापीकूपतडागेवास्थितंतुप्रथमंजलम् । अपेयंभवेत्सर्वतजलंमूतिकामम् ॥५२॥ समूद्रोपिहिकोंतेयदेवयोनिरपांपतिः॥ कुशाग्रेणा पिरभसानस्पृष्टव्यस्त्वसंस्कृतः ॥५३॥ अश्चितेजोमृडयाथर्हरेतोधाविष्णुरमृतस्यनाभिः ॥ एवंब्रुवन्पांडवसत्यवाक्यंततोवगाहेतपतिं नदीनाम् ॥५४॥ वैष्णवेमासिसंप्राप्नक्षत्रेवारुणेतथा ॥ अध्यप्रदद्याद्भक्त्यातुतस्मिन्कालेमहोदधेः ॥ ५ ॥ स्नात्वातुविधिवन्मंत्रैः १भेषजम्-इ०पा० ।