पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ता।॥११॥ कदंबाश्वत्थपालावैकंकतमयशुभlब्राह्मणस्यास्यनिर्दिष्टोयूपश्रुतिविचक्षणैः ॥१२॥न्यग्रोधविल्वजःप्रोक्तःक्षत्रियाणांचखा||अ० द्रिावैश्यस्योढुंबरमयोमध्वर्जुनसमुद्भवः ॥३॥विभीतकोढुंवरजशाकशाल्मलिसंभवः॥ शूद्रस्ययूपोंनिर्दिष्टःसारदारुमयोऽथवा॥१४॥ लोकपालाष्टकंतवरजसाचविलेखयेत् ॥ ब्रह्मविष्णुश्चरुद्धश्चकमूलाचम्बिकातथा ॥ १५ ॥ सात्रिीसहितकार्यापुष्पधूपैरथार्चयेत् ॥ कुर्यात्कुंडनिचत्वारिचतुर्दिक्षुविचक्षणः॥१६॥ मेखलात्रययुक्तनिहस्तमात्राणिसर्वतः॥ हेमालंकारिणःकार्याहोतारपोडशाष्टवा ॥१७॥ अहतांवरसंवीताम्रक्चन्दनविभूषिताः ॥ स्थापकाश्चात्रविहितावेदवेदाङ्गपारगः ॥ १८॥ इतिहासपुराणज्ञाप्रियवागनसूयकाः ॥ मृन्मयानिचपात्राणितामाणिशुक्भुवंतथा॥१९॥व्यंजनानिचकार्याणिोमार्थसमिधस्तिलाः॥ ग्रहयज्ञविधानेनहोमकार्योविजानता॥२०॥ वेद्याधिवासितानांचसुराणांहोमष्यते ॥ वारुणैस्तुतथामंत्रैोंतव्यंपुष्टिवर्द्धनम् ॥ २१ ॥ इन्द्रदिलोकपालानांपूर्वादिक्रमयोगतः ॥ वलिंद्द्याचतुलिङ्गेर्मन्त्रैस्सर्वार्थछिये ॥२२॥द्वारेषुकलशान्दद्यात्हिरण्यान्सपलान् ॥ अश्वत्थपछवेकार्याशुभाश्चन्दूनमालिकाः। ॥ २३ ॥ सौवर्णकारयेत्कूर्मताम्रणमकरंतथा ॥ रजतेनतथामत्स्यंत्रपुणार्दूरंतथा ॥ २४ ॥ शिशुमारजलौकावरजतेनैवकारयेत् । सर्वानपियथास्थानंताम्रपात्र्यांनिधापयेत् ॥२५॥ एषाप्रतिष्ठानामेतिमन्त्रेणामंत्रयेचतान् ॥ यूपप्रतिष्ठाकर्तव्यावेदोक्तविधिनातः ॥२६॥ कुंकुमेनसमालभ्यपुष्पैधूपैःसमर्चयेत् ॥ वस्रयुग्मेनसंपूज्यनैवेद्यादियथाक्रमम् ॥ २७ ॥ तोद्विजातिप्रवरश्रपयित्वाचरुंनवम् ॥ ततश्चाझ्याहुतीर्दद्यादूर्भुवःस्वरक्रिमात् ॥ २८ ॥ ततश्चावाहयेद्देवरुणंसिरतांतिम् ॥ वदित्रघोषैर्गीतैश्वगन्धमाल्यानुलेपनैः ॥ |२९॥थेर्तेनैवतुस्रणशिरोवेष्टतुकारयेत् ॥ आदायताम्रपानीतुिब्रह्मघोषपुरसः ॥ ३० ॥ अप्रमाणंजगत्वावरुणावेिदयेत् ॥ त्वंवरुणतिमंत्रेणजलमध्येप्रवाहयेत् ॥३१॥ यचान्यद्वस्रवीजानितत्सर्वमजयेजले। तारयेचततोघेतुंदक्षिणायाउद्ग्व्रजेत् ॥३२॥||॥१ गोशिरोवेष्टनंकुर्यात्सविस्रतुवृदिमान्॥ लंगूलस्याप्रमादायअवतीर्यतोजलम्॥३॥ज्ञातििभहिकर्तातभर्यथावगाहयेत्।