पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारणम्॥तिष्ठन्भुञ्जन्स्वपन्गच्छंस्तथाधावन्नितस्ततः॥३९॥उत्क्रांतिकालेगोविन्दुसंस्मरंस्तन्मयोभवेत् ॥ यश्चापस्मरन्भावंत्यजत्य न्तेकलेवरम् ॥ ४० ॥ तंतर्मेवैतिकौन्तेयसदातद्भावभावितः ॥ तस्मात्प्रधानमत्रोकंवासुदेवस्यचिन्तनम् ॥ ४१ ॥ यद्यत्पृष्टत्वयाध्या नंतदेवकथयामिते ॥ पुरामेकथितंपार्थमाकंडेयेनधीमता ॥ ४२ ॥ राज्योपभोगशयनासनवाहनेषुस्रीगंधमाल्यमणिवधविभूषणेषु॥ |इच्छाभिलाषमतिमात्रमुदेतिमोहाद्धयानंतदात्तंमितिसंप्रवदतिज्ज्ञाः ॥ ४३॥ संछेदनैर्दहनताडनपीडनैश्वगात्रप्रहारदमनैर्विनितनैश्च॥ यस्येहचेतसिहियतिनचानुकंपाध्यानंतुरौद्रमितितत्प्रवदतिज्ज्ञाः ॥४४॥सूत्रार्थमार्गणमहाव्रतभावनाभिर्वधप्रमोक्षगतिरागतिहेतचिन्ता॥ पञ्चेन्द्रियाद्युपशमञ्चशामश्वभूतेध्र्यानंतुधम्र्यमितितत्प्रवदतिसंतः॥४५॥यस्येन्द्रियाणिविषयैर्नविवर्जितानिसङ्कल्पनात्मजविकल्पविकारयो| गैः ॥ तत्वैकनिष्ठहदयोनिभृतांतरात्माध्यानंतुशुकृमितितत्प्रवदंतिसिद्धाः ॥ ४६॥ आद्येतिर्यगधोगतिश्चनियतंध्यानेतुरौद्रेसदाधम्र्येदेवग ; तिशुभंफलमहोशुछेचजन्मुक्षयः॥ तस्माजन्मरुजापहेंहितूतरेसंसारनिर्वाहकेध्यानेशुकृतरेजःप्रमथनेकुर्यात्प्रयत्नंबुधः॥ ४७॥ समास हस्राणितुसप्तवैजलेदशैकमौपवनेचषोडश ॥ गवांग्रहेषष्टिरशीतिराहवेअनानेभारतचाक्षयागतिः॥ ४८॥ इतिश्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसांभरायणीव्रतवर्णनंनामषडिंशत्युत्तरशततमोऽध्यायः ॥ १२६॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच॥ तडागेोत्सर्जनेदेवविधिविधिविदांवर ॥ कथयस्वमहाभागममदेवकिनंदन ॥ १ ॥ वापीकूपोदकानाञ्चकमंत्रा:परिकीर्तिताः ॥ केऋत्विजो त्रकेयूपाकर्तव्याकुण्डमण्डपे ॥ २ ॥ दानमित्रनिर्दिष्टवलयकेप्रकीर्तिताः ॥ कस्मिन्कालेकथंकुर्यादित्येतत्सकलंवद् ॥ ३॥ ॥ श्रीकृष्णउवाच ॥ साधुसाधुमहाबाहोयन्मांत्वंपरिपृच्छसि ॥ तडागवापीकूपानामुत्सगैकथयामिते ॥ ४॥ निष्पन्नेवद्रपालीकेसर्वोद्रेद मुनयकेचिदिच्छंतिव्यतीतेचोत्तरायणे॥ नकालनियमोह्यत्रप्रमाणंसलिलंयतः॥७॥ तडागपालशीर्षतुमंडलंकारयेच्छुभम् ॥ दशद्वाद् शहस्तंचतुर्दारंसुविस्तृतम्॥८॥तोरणानितुचत्वारचतुर्दिक्षुविचक्षणैः॥ अश्वत्थोढुंवरक्षक्टशाखामयानिच॥९॥नानावर्णास्तुपरितप