पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[] इतिसर्वसमुत्सृज्यघृत्वासर्वेशमच्युतम्॥१७॥ वासुदेवेत्यविरतंनामदेवस्यकीर्तयेत्।दक्षिणाग्रेषुद्भेषुोतेंवैशाक्छशरास्त अ० उदक्छिरावाराजेंद्रतियञ्जगतःपतिम् ॥ विष्पुंजिष्णुडपीकेशंकेशवंमधुसूदनम् ॥ १९ ॥ नारायणंनरंशौविासुदेवंजनार्दनम् ॥ वाराहंयज्ञपुरुषंपुंडरीकाक्षमच्युतम् ॥ २० ॥ वामनंश्रीधरंकृष्णेनृसिंहमपराजितम्। पद्मनाभमजंश्रीशंदामोदरमधोक्षजम् ॥ २१ ॥ सर्वेश्वरेश्वरंशुद्धमनंdविश्वरूपिणम् ॥ चक्रिणंगदिनंशांतंशद्भिनंगरुडध्वजम् ॥२॥ िकरीटकौस्तुभधुरंप्रणमाम्यहमव्ययम् ॥ अहम स्मिजगन्नाथमयिवासंकुरुतम् ॥ २३ ॥ आवयोरंतरंमास्तुसमीराकाशयोरिव ॥ अयंविष्णुरयंशोरियंकृष्णःपुरोमम ॥ २४ ॥ नीलोत्पलदलश्यामपद्मपत्रायतेक्षणः ॥ एषपश्यतुमामीशःपश्याम्यहमधोक्षजम् ॥२५॥ इत्थंजपेदेकमनास्मन्सर्वेश्वरंहरिम् ॥ आसीत्सुखदुःखेषुसममित्रातेिषुच॥२६॥ ॐ नमोवासुदेवायत्येतत्सततंजपेत् ॥ यथायथाभवेत्कामस्तथातामकीर्तयेत् ॥२७॥ ध्यायेवदेवदेवेशंविष्णरूपंमनोरमम् ॥ प्रसन्नेनेत्रभूचक्रशङ्खचक्रगदाधरम् ॥२८॥ श्रीवृक्षसंसुमनसंचतुर्वकिरीटिनम् ॥ पीतां वरधरंकृष्णंचारुकेयूधारणम् ॥ २९ ॥ चिंतयेत्सदारूपंमनकृत्वैकनिश्चयम् ॥ यादृशेवामनस्थैर्यरूपेक्षाचिक्रिणः॥ ३० ॥ तदेवचिंतयेदूपंवासुदेवेतिकीर्तयेत् ॥ इत्थंजपन्मन्नित्यंस्वरूपंपरमात्मनः ॥ ३१॥ अग्राणपरमोदारस्तचित्तस्तत्परायणः ॥ सर्व पातकयुक्तोऽपपुरुषपुरुषर्षभ ॥ ३२॥ प्रयातिदेवदेवेशेल्यमीच्यतमेच्युते ॥ यथास्तृिणजातादिहत्यनिलसंगतः ॥ ३ ॥ तथानशनसंकल्पःपुंसांपापमसंशयम् ॥ ॥ युधिष्ठिरउवाच ॥ ॥उत्क्रांतिकालेभूतानांमुह्यििचत्तवृत्तयः ॥ ३४॥जराव्याधिविही नानांकिमुतव्याधिदोषिणाम् ॥ अत्यंतवयसादाधव्याधिनाचोपपीडितः ॥ ३५ ॥यस्थिातुंनाक्रोतिक्षितिस्थोदर्भसंस्तरे ॥ किमप्य न्योयुपायोस्तिनवानानकर्मणि॥३६॥वैकल्येनातिन्मेहिजनार्दनात्वोक्तभगवन्ध्यानंतहिममृतत्त्वतः॥३७॥ ध्यानस्वरू||१२ पमांखिलंकथयस्वजनार्दनl॥ श्रीकृष्णउवाच ॥ नात्रभूमिर्नचकुशा:स्वास्तराश्चनकारणम् ॥ ३८ चित्तस्यालंबनीभूतोविष्णुरेवात्र