पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ०||कुर्यात्तथैवसम्मानंथातुष्टोभिजायते। कुरुष्व मेभांडागुिरुणिचळवूनि ॥ २२॥मणिकादीनिशुमणिस्थाल्यश्चसुमनोहराः। ८॥ भगवाऽप्रयत्नेनानाभांडावितंशुभम्। आपाकंकल्पयेद्दिव्यविधिदृष्टनकर्मणा ॥ २५॥ सहस्रमेकंभांडानांस्थापयित्वाविचक्षणः॥ सध्याकालज्वलित्वातुदद्याचापिहुताशनम् ॥२६॥ रात्रैजागरणंकुर्याद्रीतमंगलनिस्वनैः ॥ तत रक्त्रःसमाच्छाद्यपुष्पमालाभिरर्चयेत् ॥ यजमानस्ततःस्नात्वाशङ्कांबरधरःाचिः॥ २८॥ हेमरोप्याणिभांडानिताम्रलोहमयानिच ॥ पारतस्थापयित्वाचस्वशक्त्यातानिषोडश ॥२९॥पूजयित्वाप्रयत्नेनकृत्वाचापिप्रदक्षिणाम् ॥ ब्राह्मणान्पूजयित्वाचभार्गपूज्ययन तः॥ ३०) नार्यश्चाविधूवास्तवसमानीयप्रपूज्यच ॥ प्रदक्षिणंततकृत्वामंत्रेणानेनपूजयेत् ॥३१॥ आपाकब्रह्मरूपोसभांडानीमानेिनं तवः॥ प्रदानातेजापुष्टिःस्वर्गश्चास्तुममांक्षयः ॥३२॥ भांडरूपाणियान्यत्रकल्पितानिमयाकिल ॥ भूत्वासपात्ररूपाणिउपतिष्ठतुता निम्॥३३॥ ॥ दानमंत्रः॥ ॥ याचयद्रांडमादत्तेतस्यैतद्दापयेत्ततः ॥ स्वेच्छयाचैवगृहातुननिवार्यास्तुकाश्चन ॥३४ । अने नावधिनायस्तुदानमेतत्प्रयच्छति ॥ विश्वकर्माभवेत्तुष्टस्तस्यजन्मत्रयंतृप ॥३६॥नारीचदत्त्वासौभाग्यमतुलंप्रतिपद्यते ॥ गृहंसर्गुणो| वियोगंसदाभर्वारूपंचानुत्तमंलभेत् ॥ भूदानमेतन्निर्दिष्टप्रकारेणतवानघ ॥ भिद्यतेवभिभेदैर्भूमिरे, हितमुानसिास्ते ॥३८॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेआपाकदानविधिवर्णनंनामसप्तषष्टयुत्तरा ततमोऽध्यायः ॥ १६७॥ ४ ॥ युधिष्ठिरउवाच ॥ सर्वशाम्रार्थतत्त्वज्ञानविज्ञानपारग ॥ गृहदानस्यमाहात्म्यंविधिंदविदांवर ॥ १॥ | १ जांपत्वातु-इ०, स्वपित्वा तु-इ० च पा० । २ स्वनैः-इ० पा० । ३ समासाद्य-३० पा० । ४तेजसापुष्टि-इ० पा० । ५ तथा सदा-३०|}}॥१ १० विधिविदांवर-इ० पा० । "