पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीकृष्णउवाच ॥ नगार्हस्थ्यात्परोधर्मोनास्तिदानंगृहात्परम् ॥ नानृतादधिकंपार्पनपूज्योब्राह्मणात्परः॥२॥धनधान्यसमायुक्तकलत्राप त्यसंकुलम् ॥३॥ गोगजाश्वगणाकीर्णगृहंस्वर्गाद्विशिष्यते ॥ यथामातरमाश्रित्यसर्वेजीवंतिर्जतवः॥४॥ एवंगृहस्थमाश्रित्यवर्तयंतर्तिराश्र माः॥ धर्मश्चार्थश्चकामश्चमित्राणिप्रथितंयशः॥ ५ ॥ प्रानुकामैर्नरैःपार्थसदासेव्योगृहाश्रमैः ॥ नगृहेणविनाधर्मोनार्थकामौसुर्खनच ॥ ६॥ नलोकपंक्तिर्नया:प्राप्यतेत्रिदशैरपि ॥ नतत्स्वर्गेनापवर्गेनतत्केनोपमीयते ॥ ७॥ प्रसार्यपादौयद्रात्रौस्वगृहेस्वपतांसुखम् ॥दिना। निनास्यगण्यतॆनैनमाहुर्महाशनम् ॥ ८ ॥ अपिशाकंपचानस्यस्वगृहेपरमंसुखम्। तिमत्वामहाराजकारयित्वासुशोभनम् ॥ ९ ॥ भवनंब्राह्मणेदेयंभव्यभूतिमभीप्सता ॥ कारयित्वादृढस्तंभंशुभपकेष्टकामयम् ।! १० ॥ शुभंकमठपृष्ठाभंभाभासितदिगंतरम् ॥ सुधानुलिगुप्तचसुखशालाविराजितम् ॥ ११ ॥ दद्यार्दैनंतफलदंौववैष्णवयोगिनाम् ॥ प्रतिश्रयेतुविस्तीर्णेकारतेसजलेघने ॥ १२॥ दीनानाथजलार्थायकृतंकिंनकृतंभवेत् ॥ कारयित्वागृहान्पश्चाद्वविशुद्रार्कसंख्यया॥१३॥ कुडवस्तंभगवाक्षाद्याविचित्रान्बहुभूमिकान्॥ सप्राकारप्रतोलीकान्कपाटार्गलयंत्रितान् ॥ १४ ॥ सुधाधवलितान्नम्यान्विस्तीर्णागणवटिकान् ॥ प्रवेशनिर्गमयुतान्समासन्नजलाशयान् |॥ १५ ॥ लोोपस्करसंपूर्णास्ताम्रोपस्करसंयुतान् ॥स्वर्णोपस्करशोभाढ्यान्नौयोपस्करसंकुलान् ॥१६॥ रत्नोपस्करसंयुक्तान्कांस्यो |पस्करमंडितान्॥आरकूटत्रपुसीसदानोपस्करवर्जितान्॥१७॥वंशोपस्करसंकीर्णान्काष्ठोपस्करचूंहितान्।मृन्मयोपस्कराकीर्णान्वस्रोपक रणन्वितान्॥१८|धर्मोपस्करसंभाराणवल्कलराजितान्॥राजितांस्तृणपाषाणैःोपस्करभूषितान्॥१९॥ सप्तधातुमयंभांडंयत्तद्रत्नस मुद्भवम्॥चर्मकाष्ठमहाभांडेनववस्तुमयंतथा ॥२०॥ गोमहिष्यश्ववृषभप्रेष्यवेश्याणावितान् ॥ क्षेत्रारामजलासन्नान्काम्यान्हम्र्यवरा १ आसाद्य इ० पा० । २ वर्तयन्ते तथाश्रमाः -३० पा० ॥ ३ गृहाश्रमा-३० पा० । ४ गृहंसुब्राह्मणे०इ०पा० । ५भायाँ भूमिभीप्सता-३०पा० । ६पकेष्टकामयं नवम्-३०पा०॥७ दानं तत्फलदम्-३०पा• । ८ रौप्योपस्करमंडितान्-इ०प॥ ९वंशोपस्करसंपूर्णान्काष्ठोपस्करसंहितान्-इ०पा०१० घर्मो। |पस्करसंयुक्तान्-इ०पा० । ११ सुवर्णोपस्करान्वितान्-इ०पा० । १२चर्यकाष्ठमहीभारंदत्तवत्रमर्यतथा-इ०पा०।