पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिशाचन्द्ररूपस्त्वंवासुदेवजगत्प ॥ ५ ॥ मनोभिलषितदेवपूरयस्वनमोनमः ॥ मंत्रेणानेनदत्त्वार्धदेवदेवस्यभक्तितः ॥ ६ ॥ उ०प०१ नांभुजीतनस्वैरस्तैलक्षारविवर्जितम् ॥ तथैवचैत्रवैशाखेज्येष्ठचनृपसत्तम ॥ ७ ॥ अर्चयेचयथाप्रोमासिमासिचतद्दिने । |अ०१०ः निष्पादितंभवेदेकंपारणंपार्थशक्तितः ॥ ८॥ द्वितीयंचपिवक्ष्यामिपारणतेनरोत्तम॥ आषाश्रावणेमतिप्राप्तभाद्रपदतथा ॥ ९ ॥ तथैवाश्वयुजेभ्युच्र्यश्रीधरिप्रयासह ॥ अर्धचन्द्रमसेदत्वाभुञ्जीताथयथावििध ॥ १० ॥ द्वितीयमेतदाख्यातंतृतीयंपारणं शृणु ॥ कार्तिकादिषुमासेषुतथैवाभ्यच्र्यकेशवम् ॥११॥ भूत्यासमन्वितंद्याच्छशांकायतथानीशी ॥ भुञ्जीतचयथाख्यातंतृतीयंपारणंपृणु ॥ ॥ १२ ॥ प्रतिपूज्यतोद्द्याद्राह्मणेभ्यश्चदक्षिणाम्॥प्रतिमासंचवक्ष्यामिशानंकायशुद्धये॥ १३ ॥ चतुरप्रथमान्मासान्पञ्चगव्यमुदाट तम् ॥ कुशोदकैतथैवान्यदुक्तमासचतुष्टयम् ॥१४॥ सूर्याशुतप्तद्वचजलंकायविशोधनम् ॥ गीतवाद्यादिकंरात्रौतथाकृष्णकथांशुभाम्। । १॥१५॥ कारयेचैवदेवस्यारणेपारणेगते ॥ जनार्दनंसपत्नीकमर्चयेत्प्रथमंततः ॥ १६ ॥ सश्रीकंश्रीधरंतद्वतृतीयेभूतिकेशवौ ॥ प्रतिमासंतुनामानिकृष्णस्यैताभिारत ॥१७॥ कृतोपवाससुस्रातपूजयित्वाजनार्दनम् ॥ उचारयन्नरोयतियथालोकंयथासुखम् । ॥ १८॥ तविप्रायवैदद्यादुदकुंभंसदक्षिणम् ॥ उपानद्वघ्रयुग्मंचच्छत्रंकनकमेवच ॥ १९॥ यद्वैमासगतंनामप्रीयतामितिकीर्तयेत् ॥ केशावंमार्गशीर्षतुपोषेनारायणतथा ॥ २० ॥ माधवंमाघमासेतुगोविन्दमपिफाल्गुने ॥ चैत्रमासेतथाविष्णुवैशाखेमधुसूदनम् ॥ २१ ॥ ज्येष्ठत्रिविक्रमंज्ञेयंतथाषाढेचवामनम् ॥ श्रीधरंश्रावणेतद्वकेिोतिचापरम् ॥ २२ ॥ रामोभाद्रपदेमागिीयतेपुण्यकांक्षिभिः ॥ पद्मनाभमश्वयुजिदामोदरमतपरम् ॥ २३ ॥ कार्तिकेदेवदेवेशंस्तुवंस्तरदुिर्गतिम् ॥ एवंसंवत्सरस्यतेिप्रतिमासेक्रमोदितम् ॥ २४ ॥ यदिदातुं शक्रोतिद्द्याचेंवैकहेल्या ॥ विशेषश्चात्रकृतिश्चन्कृत्वारिण्मयम् ॥ २५ ॥ पूजयित्वाफठेवन्नेब्रह्मणायनिवेदयेत्। .. ॥१०२॥ स्तुवंत्येवंविधानेनपारणेऽभ्यर्चयेत्प्रभुम् ॥२६॥ तावंतिजन्मान्यसुखंनाओोतीष्टवियोगजम् ॥ इँवस्वस्थतांप्राप्यमरणस्मरणंततः२७॥ स्थानंतुमसंप्राप्यस्वर्गलोकेमहीयते॥ ततोमानुष्यमासाद्यनिरातंकोगतज्वरः ॥ धनधान्यतिस्फीतेजन्मसाधुकुलेऽर्हति ॥ २८ ॥