पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैरीमधुनहाभगवाभ्यांकसंकल्यचन्दनातिाक्षतपुष्पाश्रिम् ॥ यच्छंतियेऽर्षमनयानृपपूर्णिमायांनूनंभवंतिपरिपूर्णमनोरथास्ते १॥ २९॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेपूर्णमनोरथव्रतनामचतुराधकशततमोऽध्यायः ॥ १०४ ॥ ४ ॥ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अशोकपूर्णिमांचान्यांशृणुष्वूगदूतोमम ॥ यामुपोष्यनराशोकंनामुवंतिकदाचन ॥ १ ॥ फाल्गु नामलपक्षस्यपूर्णमास्यांनरोत्तम ॥ मृजलेनरस्नात्वादत्त्वाशिरसिवैमृदम् ॥ २ ॥ मृत्यानंतःकृत्वाकृत्वाचस्थंडिलंमृदा ॥ पुष्पैःपवैस्तथाभ्यच्यभूधरंनामनामतः ॥३॥ धरणींचतथादेवीमशोकेत्यभिकीर्तयेत् ॥ यथाविशोकांधरणीकृतवांस्तुजनार्दनः ॥ ४ ॥ तथामांसर्वशोकेभ्योमोचयाशेषधारीणि ॥ यथासमस्तभूतानामाधारत्वेव्यवस्थिता ॥ ६ ॥ तथाविशोकंकुरुमांसकलेच्छविभूतिभिः ॥ ध्यानमात्रेयथाविष्णोःस्वास्थ्यंजानासिमोदनि॥६॥तथामनःस्वस्थतमेिकुरुत्वंभूतधारिणि॥एवंस्तुत्वातथाभ्यच्यचन्द्रायाध्यनिवेद्यच ७॥ उपा पितव्यंनकंवाभोक्तव्यंतैलवार्जतम् ॥ अनेनैवप्रकारेणचत्वारःफाल्गुनाद्य ॥ ८ ॥ उपोष्यानृपतमासाःप्रथमंपारणंस्मृतम् । आषाढादिषुमासेषुतद्वत्स्नानंमृदंबुना ॥९॥तथैवप्राशनंपूजातद्वदिँदोस्तथार्हणम् ॥ चतुष्षैन्येषुचैवोकंकार्तिकादिषुपारणम् ॥ १० |ारणंत्रितयेचैवचातुर्मासिकमुच्यते । विशेषपूजादानंचतथाजागरणंनिशि ॥ ११ ॥विशेषेणैवकर्तव्यंपारणेपारणेगते ॥ प्रथमेधरणी नामतुभ्यंमासचतुष्टयम् ॥ १२ ॥ द्वितीयेमेदिनीवाच्यातृतयेिचवसुंधरा ॥ पारणेपारणेपार्थयुग्मानेवार्चयेद्विजान् ॥ १३॥ धरणींदेव देवंचतत्तत्स्थानेनकेशवम् ॥ वस्राभावेचसूत्रेणपूजयेद्धरणतथा ॥ १४॥ घृताभावेतथाक्षीरंशस्तंवासलिलंहरेः ॥ एवंसंवत्सरस्यांतेगौ सवत्साद्विजातये ॥ १५ ॥ प्रदेयाधरणीदेवीवस्रालंकारसंयुता ॥ पातालसंस्थयादेव्याचीर्णमेतन्महाव्रतम् ॥ १६ ॥ धरण्याकेशव |प्रीत्यैततप्राप्तासमुन्नतिम् ॥ देवेनचोक्ताधरणीवराहवपुषापुरा ॥ १७ ॥ उपवासव्रतपरासमुद्धृत्यरसातलात् ॥ व्रतेनानेनकल्याणत्व याहंपरितोषितः ॥ १८ ॥ तस्मात्प्रसादमतुलंकरोमितवसुव्रते ॥ यथैवकुरुषेभक्यापूजांममसुशोभनाम् ॥ १९ ॥ तथैवतवकल्या णिप्रणतोयःकरिष्यति ॥ व्रतमेतदुपाश्रित्यपारणंचयथाविधि ॥ २० ॥ सर्ववाधाविनिर्मुक्तोजन्मजन्मांतराण्यपि ॥ विशोकसर्वकल्या