पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१णभाजनंस्यान्नसंशयः ॥ २१ ॥ यथात्वमेववसुधेसंप्राप्तानिवृतेपदम् ॥ तथासपरमॅलोकेसुखंप्राप्स्यातमानवः ॥ २२ ॥ एवमेतन्महा उ०प०४ पुण्यंसर्वपापप्रशांतिदम् ॥ विशोकाख्यंत्रतवरंतत्कुरुष्वमहाव्रतम् ॥ २३ ॥ सम्यविशोककरणीनृपपूर्णिमातेख्यातामयामनुमहेन्द्रस ...... मानकर्ते। एवंकरोतिकुरुपुङ्गवयःप्रयत्नाच्छोकोनतस्यभवतीहकुलेपिपुंसः ॥२४॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधि }| अ०१०६ ष्टिसंवाविशोकपूर्णिमाव्रतंनामपंचाधिकशततमोऽध्यायः ॥१०५॥४॥ युधिष्ठिरउवाच॥सर्वकामानवाप्रतिसमाराध्यजनार्दनम्॥ प्रकारैर्बहुभिकृष्णयान्यानिच्छतिचेतसा॥१॥ तृणांस्त्रीणांचसर्वेषांन्यच्छोकस्यकारणम्। अपत्याधिकंकिंचिद्विद्यतेद्यत्रजन्मनि॥२॥ अपुत्रतामहादुःखमतिदुःखंकुपुत्रता ॥ सुपुत्रःसर्वसौख्यानहेतुभूतोमतोमम ॥ ३ ॥ धन्यास्तेयेसुतंप्राप्ताःसर्वदुःखविवर्जितम् ॥ शप्रशांतंवलिनंपरांनिवृतिमागतम् ॥ ४॥ स्वकर्माभिरतंनित्यदेवद्विजपरायणम् ॥ शास्त्रज्ञसर्वधर्मज्ञदीनानाथालुकंपिनम् ॥ ५ ॥ विनििर्जतरिसर्वस्वंमनोहृदयनंदनम् । देवानुकूलतायुतंयुक्तसम्यगुणेनच ॥ ६ ॥ मित्रस्वजनसन्मानलब्धैर्वािणमुत्तमम् ॥ यआप्रतिमुतंतस्मात्रान्येोधून्यतरोभुवि ॥७॥ सोऽहमेवंविधंश्रोतुंकर्मच्छामिहामते ॥येनेट्टालक्षणःपुत्राप्यतेभूविमानवैः॥८॥ ॥ श्रीकृष्णउवाच । एवमेतन्महाभागपुत्रापुत्रसमुद्भवम् ॥ दुखंप्रयात्युपशुमंतनयान्नेहकेनचित् ॥ ९ ॥ अत्रापश्रूयतांवृतंयपूर्व मभवन्मुने ॥ उत्पतौकार्तवीर्यस्यह्यस्यमहात्मनः ॥ १० ॥ कृतवीयमहीपालेोहैहयोनामवैपुरा ॥ तस्यशीलधनानामबभूव वरवर्णिनी ॥ ११ ॥ पत्नीसहस्रप्रवरामहिषीशीलमंडना ॥ सात्वपुत्रमहाभागामैत्रेयीपर्यपृच्छत ॥ १२॥ गुणवत्पुत्रलाभायकृता सनपरिग्रहम् ॥ तयापृष्टाथसासम्यङ्मैत्रेयीब्रह्मवादिनी ॥ १३ ॥ कथयामासपरमंनामानन्तव्रतंमहत् ॥ सर्वकामफलावाप्तिकारणं पापनाशनम् ॥ १४॥ तस्याःमुपुत्रलाभायराजपुत्र्यास्तपस्विनी ॥ मैत्रेयुवाच ॥ योयमिच्छेन्नरःकामंनारीवावरवर्णिनी ॥ १६ ॥ सतंसमाराध्यविभुसमाप्नोतिजनार्दनात्।मार्गशीर्षेमृगशिरोभीमोयस्मिन्दिनेऽभवत् ॥ १६॥ स्मिन्संप्रायगोमूत्रस्नातोनियतमानसः॥ ॥१०३ १ दीनानाथजनाश्रयम्-इ०पा० ।