पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुष्पैधूपैस्तथागन्धैरुपवासैश्वभक्तितः ॥ १७ ॥ वामपाद्मनंतस्यपूजयेद्धरखाणैनि । अनंतःसर्वकामानामनंतंभगवान्फलम् ॥ १८ ॥ ददात्वनंतूंचपुनस्तदेवान्यत्रजून्मनि ॥ अनंतपुण्योपचयमर्नतंतुमात्रतम् ॥ १९ । यथाभिलषितावाकुिरुमपुरुषोत्तम ॥ इत्युचार्याभिपूज्यैनेयथावद्विधिनानरः॥२०॥ समाहितम्नाभूत्वाप्रणिपातृपुरस्सरम् ॥विप्रायदक्षिणांदद्याद्नंतःप्रीयतामिति ॥२१॥ समुचार्यततोनतंभुञ्जीयातैलवर्जितम् ॥ ततश्चौषेपुष्य तथैवभगवत्कटिम् ॥ २२ ॥ वामामभ्यच्चयेद्भक्त्यागोमूत्रप्राशानंततः ॥ अनंतसर्वकामानामितिचोचारयेत्पुनः ॥२३॥भुञ्जीतच्यथाविान्वाचयित्वायथावििध। माषेमघासुतद्वचबाहुँदैवस्यपूजयेत् ॥२४॥ स्कंधंचफाल्गुनीयेमेफाल्गुनेमासिभामिनि ॥ चतुष्वेतेषुगोमूत्रंप्राशयेनृपििन ॥ २५ ॥ ब्राह्मणायतथादद्यातिलान्कनकमेवच ॥ |दवस्यदक्षिणंस्कंधचैत्रेचेत्रासुपूजयेत् ॥ २६॥ तथैवप्राशनंचात्रपञ्चगव्यमुदाहृतम् ॥ विप्रवाचनिकदद्याद्यवान्मासचतुष्टयम् ॥ २७ ॥ वैशाखेचविशाखासुबाहुंसंपूज्यदक्षिणम् ॥ तथैवोक्तान्यवान्दद्यान्नांकुर्याडूनिक्रियाम् ॥२८॥ ज्येष्ठासुकटिपूजांचज्येष्ठमासिशुभवते। आषाढासुतथाषाढेकुर्यात्पादार्चनंशुभे ॥२९॥ पादद्वयंतुश्रवणेश्रावणेमासिपूजयेत् ॥ घृतंविप्रायदातव्यंग्राझानीयंयथाविधि ॥ ३० ॥ श्रावणादिषुमासेषुप्राशनंदानमेवच ॥ एतदेवंसमाख्यातंदेवांस्तद्वचपूजयेत् ॥ ३१ ॥ गुह्यग्रोष्ठपदायोगेमासिभाद्रपदेऽर्चयेत् ॥ तद्वदाश्वयुजेपूज्यंटद्यंचाविनीषुच ॥३२॥ कुर्यात्समाहितमनाःानंप्राशनमर्चनम् ॥ अनंतशिरसपूजांकार्तिकेकृतिकासुच ॥३३॥ यस्मिन्यस्मिदिनेपूजातवतत्रतददिने ॥ नामानंतस्यजप्तव्यंक्षुतप्रस्खलितदिषु ॥ ३४ ॥ घृतेनानंतमुद्दिश्यपूर्वमासचतुष्टयम् ॥| कुर्वीतहोमंचैत्रादौशालिनाकुलनििन ॥ ३५॥ क्षरेिणश्रावणादौचहोमंमासचतुष्टयम् ॥ प्रशस्तैसर्वमासेषुहविष्यान्नेनभोजनम् ॥ ३६ ॥ एवंद्वादशभिर्मासैपारणत्रितयंशुभे ॥ ऋतावसानेचानंतंसौवर्णकारयेच्छुभम् ॥ ३७ ॥ राजतंसुशलचैवहलंपार्थेषुविन्यसेत् ॥

शेषायजानुयुगलंकामायेतिकर्टिनमः॥ नमोस्तुवासुदेवायार्थसंपूजयेद्धरेः॥ ४० ॥ संकर्षणायेत्युदरंभुजंसर्वासुधारणे ॥ कण्ठंश्रीकण्ठ