पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|महाभूतघटंनाममहापातकनाशनम् ॥ १॥पुण्यतििथसमासाद्यस्वनुलिपेगृह्णांगणे ॥ कारयेत्कांचनंकुंभंमहारलावितंपुनः |प्रदेशादंगुलातंयावत्कुर्यात्प्रमाणतः ॥ शक्यापंचपलाटूर्वमाशाताचनरोत्तम ॥ ३ ॥ क्षीराज्यपूरितंकृत्वाकल्पवृक्षसमन्वितम् ॥ |८४॥ पद्मासनगतास्तत्रह्मविष्णुमहेश्वराः ॥ ४॥ लोकपालामहेंद्राश्चस्ववाहनसमास्थिताः ॥ ऋग्वेदःाक्षसूत्रश्चयजुर्वेदःसपंकजः ॥ ५ ॥ वीणाधारीसामवेदोह्यथर्वासक्छुभान्वितः ॥पुराणवेदोवरदःसाक्षसूत्रकमंडलुः ॥६॥ सप्तधान्यानेिपुरतःस्थापयेच्छतिोबुधः॥ पा दुकोपानहोछत्रंचामराग्यासनायुधान् ॥ ७ ॥ एवंप्रकल्प्यविधिवन्महाभूतघटंनरः ॥ गुडसारोपरिगतंमाल्यवधैरथार्पयेत् ॥ ८ अथपर्वसमीपेतुस्नात्वानियतमानसः ॥ त्रिप्रदक्षिणमावृत्यमंत्रमेतमुदीरयेत् ॥ ९ ॥ यस्मान्नकिंचिदप्यस्तिमहाभूतैर्विनाकृतम् ॥ महाभूतमयश्चायंतस्माच्छांतिंददातुमे ॥१०॥ अत्रसन्निहितादेवास्थापिताविश्वकर्मणा ॥ तेमेशांतिप्रयच्छंतुभक्तिभावेनपूजितः ॥११॥ इत्येवंपूजयित्वातुमहाभूतघटंनरः ॥ ब्राह्मणंपूजयित्वातुभूषणाच्छादनादिभिः ॥ १२॥ महाभूतघटंदद्यात्पर्वकालेयेतव्रतः॥ पुनः दक्षिणीकृत्यब्राह्मणंतंक्षमापयेत् ॥ १३॥ अनेनविधिनायश्चदानमेतत्प्रयच्छति ॥ एकविंशत्कुलोपेतशिवलोकेप्रयात्यौ ॥ १४ ॥ पुिण्यक्षयादिहाभ्येत्यराजाभवतिधार्मिकः॥ अजेयःात्रुसंघातैर्महावलपराक्रमः ॥ १५ ॥ क्षत्रधर्मरतोविद्वान्देवब्राह्मणपूजकः ॥ १६॥ अष्टापदोत्तमघटंविमलंविधायब्रोशकेशवयुतंसहलोकपालै।lप्तरिराज्यपूर्णविवरंप्रणिपत्यभक्यविप्रायदेतिवदानशतैकिमन्यैः॥ १७॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमहाभूतघटदानावधिवर्णनंनामत्र्यशीत्युत्तरशततमोऽध्यायः ॥ १८३॥ ४ ॥ ॥ श्रीकृष्णउवाच। शय्यादानंप्रवक्ष्यामितवपांडुकुलोद्वह। यद्दत्वासुंखभागीस्यादिहलोकेपरत्रच ॥ १ ॥ शाय्यादानंप्रयच्छतिसर्वदैव द्विजोत्तमाः॥ अनित्यंजीवतंयस्मात्कोन्यपश्चाप्रदास्यति ॥२॥ तावत्सांधुःपितायावजीवभिारत ॥ मृतोमृतइतिज्ञावाक्षणान्ने | १ दिव्यम्-३०पा० । २प्रयत्नतः-३०पा० । ३ब्रहँदकेशवयुतम्-इ०पा०। ४ पांडुकुलोद्रव-इ०पा० । ५ सर्वभागी-इoसुप्तभोगी-इ०च पा० ।। }}६ नृपोत्तम-इ०पा० ।७ दानं कोन्यः प्रदास्यति-३०पा०॥ | "