पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारयेत्सप्तकुंडानिकांचनाििवचक्षणः॥२॥प्रादेशमात्राणितथानिमात्राणिवापुनः॥ कुर्यात्सप्तशतादूर्धमासहस्राचशातिः॥३॥ संस्थाप्यानिचसर्वाणिकृष्णाजिनतिलोपरि ॥ प्रथमंपूरयेत्कुंडंलवणेनविचक्षणः ॥ ४ ॥ द्वितीयंपयसातद्वत्तृतीयंसर्पिषापुनः । चतुर्थतुगुडेनैवट्झापंचममेवच ॥५॥ षष्ठशर्करयातद्वत्सप्तमंतीर्थवारिणा। स्थापयेछवणस्यांतेब्रह्माणंकांचनंशुभम् ॥ ६ ॥ केशवं | क्षीरमध्येतुघृतमध्येमहेश्वरम् । भास्करंगुडमध्येतुदधिमध्येसुराधिपम् ॥ ७ ॥३शर्करायांन्यसेछक्ष्मीजलमध्येतुपार्वतीम् ॥ सर्वेषुप्त रत्ननिर्धायाचिसमंततः ॥८॥ स्थापयेत्पुरुषश्रेष्यथालाभंयथासुखम् । ततःपैर्वसमीपेतुस्नातशुळांवरीगृही॥९॥ अद् क्षिणमावृत्यमंत्रानेतानुदीरयेत् ॥ नमोवःसर्वसिंधूनामाधारेभ्यसनातनः ॥ १० ॥ जंतूनांप्राणदेभ्यश्चसमुद्रेभ्योनमोनमः ॥ पूर्णाःसर्वे भवंतोंवैक्षारक्षीरघृतैक्षवैः ॥ ११ ॥ झाशार्करयातद्वत्तीर्थवारिभिरेवच ॥ तस्माद्घौघविध्वंसंकुरुध्वंममानदाः ॥ १२ ॥ अलक्ष्मीः प्रशमंयातुलक्ष्मीश्चास्तुगृहेमम ॥ एवमुचार्यतान्दद्याद्राह्मणेभ्योयुधिष्ठिर ॥ १३ ॥ एकमेकमथाभ्यच्र्यपुष्पवस्रविलेपनैः ॥ बहूनामे तदुद्दिष्टदानमेकस्यापुनः ॥ १४ ॥ देयंवासर्वसामान्यक्रियाविप्रानुरूपतः॥ दानंसप्तसमुद्राख्यंयप्रयच्छतिपार्थिव ॥ १५ ॥ तस्य गृहान्नचलतिलक्ष्मीर्यावत्कुलाष्टकम् ॥ पूज्यमानसुरगणैःसिद्वविद्याधरोरगैः ॥ १६॥ देवलोकान्नच्यवतेसप्तमन्वंतराण्यसौ ॥ ततश्च वेदसंस्कारात्परंब्राधिगच्छति ॥ १७ ॥ इतिददातिरामरसंयुताञ्छुचिरविस्मयदानिहसागरान्। अनलकांचनरत्नमयानसौपद्मु पैतिहरेरमयावृतम् ॥ १८ ॥ दानंप्रधानतरमतदतीवविप्रेप्रोतंयुधिष्ठिरसमाधिधियाविचिंत्य ॥ हैमान्विधायजलधीन्वितरस्व शत्याग्रामोषयेनसरसानिसमीहितानि ॥ १९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसप्तसागरानावधि वर्णनंनामद्यशीत्युत्तरशततमोऽध्यायः ॥ १८२॥ छ ॥ ॥ श्रीकृष्णउवाच । ॥ अथातःसंप्रवक्ष्यामिदानमन्यत्वोत्तमम् । | १ ब्रह्मणा-०पा०। २देयानि-इ०प०। ३ सर्वसमीपेतुइ०प०। ४ एतदिटं वैदानमेतदुदीरयत्-इ०प०। ५ अमरावृतम्-इ०प०'; ६ नरोत्तम-इ० पा० ।