पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|८३॥ उ०प पाकुसुमकुंडलः ॥ रक्तांवरधरःस्रावीशंखमालाविभूपितः ॥१६॥ त६ गासपत्रधनुपाविस्फारितकटीतटः ॥ उपानद्युगयुक्ताहिकृष्णे कंवलपार्श्वगः॥१७॥ गृहीतमांसपिंडञ्चवामेकरतलेतथा ॥ एवंविधंनरंकृत्वागृहीतकुसुमांजालः ॥ १८ ॥ संपूज्यगंधकुसुमैनेंद्यां निवद्यच ॥ तिलाज्यंजुहुयात्तत्रत्र्यंबकेतिचमंत्रतः ॥१९॥ स्वगृह्योक्तविधानेनातमष्टोत्तरंयजेत् ॥ यजमानप्रसन्नात्माईमंत्रमुदीरय | ॥२०॥ सर्वकलयसेयस्मात्कालस्वतेनभण्यसे। ब्रह्मविष्णुशिवादनांत्वमसाध्योसिसुव्रत ॥ २१ ॥ पूजितस्त्वंमयाभक्या र्थितश्चतर्थासुखम् ॥ यूदुच्यतेतवविभोतत्कुरुष्वनमोनमः॥२२॥एवंसंपूजयित्वातंत्राह्मणायनिवेदयेत् ॥ ब्रहणंप्रथमंपूज्यवासोभिर्भ |पणेस्तथा ॥२३॥ दक्षिणांशक्तितोदात्प्रणिपत्यविसर्जयेत् ॥ अनेनविधिनायस्तुदानमेतत्प्रयच्छति ॥ २४ ॥ नापमृत्युभयंतस्यनच) व्याधिकृतंभयम्। भवत्यव्याहतैश्वर्य:सर्ववाधाविवर्जितः ॥२५॥ देहांतेमृर्यभवनंभित्त्वायातिपरंपदम् ॥ पुण्यक्षयादिहाभ्येत्यराजा भवतिधार्मिकः। संतत्याचश्रियायुक्तःपुत्रपौत्रसमवितः ॥ २६॥ संपूज्यकालपुरुषंविधिवद्दिजायदत्त्वाशुभाशुभफलोदयहेतुभृतः॥ रोगांतरेसकलदोषमयेचदेहीभोहन्यमानमुपगच्छतित्प्रभावात् ॥ २७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपणिश्रीकृष्णयुधिष्ठिर। |संवादेकालपुरुपदानविधिवर्णनंनामेकाशीत्युत्तरशततमोऽध्यायः ॥ १८१ ॥ ॥ ॥ छ ॥ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अ थातसंप्रवक्ष्यामिपार्थदानमनुत्तमम् ॥ सप्तसागरकंनामसर्वपापप्रणाशनम् ॥ १ ॥ पुण्यंदिनमथासाद्ययुगादिग्रहणादिकम् ॥ ॥१ १ मंडपः-इ०पा० । २ कृष्णम्-इ०पा०। ३ इदं वचनमब्रवीत्-इ० पा० । ४ सकालनियमे यस्मात्कालत्वं तेन गण्यते-इ० पा० । ५ मा पितश्च-इ० पा० । ६ यथा-इ० पा०। ७ तु-इ० पा० । ८ब्राह्मणम्-इ० पा० । ९ दत्त्वा-इ० पा० । १० सर्वदानम्-इ० पा० ।