पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशद्वर्षसहस्राणिकृत्वाराज्यमकंटक म्।ततःसंस्थाप्यतनयंराजाराज्येवनंययौ॥२६॥प्रविश्यचवनंघोरंतपस्तीत्रंचारह ॥ अध्यात्मगति ? त्वज्ञकर्मकांडविसृज्यच॥२७॥कालेनमहताराजादिष्टांतमगमत्पुरादिव्यविमानमारुह्यनानाद्यरखाकुलम्॥२८॥ अतीत्याकोकादी ब्रह्मलोकमितोगतःlतस्यासनंदिदेशाथब्रह्मासुरगणैवृतः॥२९॥दिव्यंकनकचित्रांगंरत्नालंकृतविग्रहम् ॥ एवंलोकवरेतस्मिन्नमाणोनृपो। तम्॥३०॥आस्तेचानुदिनंोऽथदिव्यभोगविवर्जितःावस्तस्तस्यास्तूशरीरंपरितप्यूते ॥३१॥ बुभुक्षयानरश्रेष्ठतथत्यंतपिपासया | सपीड्यमानोब्रह्माणंकृतांजलिरभाषत॥३२॥भगवन्ब्रह्मलोकोऽयंसर्वदोषविवर्जितः॥अत्रस्थितंचर्मादेवक्षुत्तृष्णाचप्राधते॥३३॥केनकर्म विपाकेनक्षुधामेनापस्पति ब्रह्मलोकेगतस्यापसंशयंछेतुमर्हसि॥३४॥| ब्रोवाच ॥ त्वयाहिकुर्वताराज्यंपुष्टान्यंगनिपार्थिव। नैवद् तंतुबहुलमात्माद्रतेन ॥३५॥ दानंबंधात्मकंमत्वातस्माद्दत्तंत्वयाना॥िज्ञानाद्रह्मपदंप्राप्तमदानात्क्षुत्प्रवाधते ॥३६॥राजोवाच॥ भगवंस्तृषाप्नुतिःस्यात्कथंमेपरमेश्वरा॥उपदेशप्रदानेनप्रसादंकर्तुमर्हसि॥३७॥॥ब्रह्मोवाच॥॥भूयोगत्वामहींराजन्ब्रह्मांडसार्वकामिकम्॥ प्रयच्छद्विजमुख्यानांतेनतृप्तिमवाप्स्यसि ॥३८॥ इत्युक्तन्सम्यगागत्यमत्यलोकंमहीपतिः।ब्रांडंतुविधानेन्ब्राह्मणेभ्यप्रदत्तवान्॥३९॥ सजगामपुनःस्वर्गलोभतृचिशाश्वतीम् ॥ एतत्सर्वमाख्यातंमहादूनस्यत्फलम् ॥ ४० ॥ ब्रांडंयप्रयच्छेततेनदक्चराचरम् ॥ सप्ता वरान्सप्तपरान्सप्तचैवपरावरान् ॥ ४१ ॥ तारयेत्कुलनान्दत्वाभविष्यांश्चनसंशयः ॥ मन्वंतराणिषट्त्रंशद्वह्मलोकेमहीयते ॥ ४२ ॥ पुनर्मानुष्यमभ्येत्यधार्मिकोजायतेकुले ॥ नारियांनचव्याधिवियोगनैर्वपश्यति ॥ ४३ ॥ नारीवापुरुषोवापदानस्यास्यप्रभावतः । यथैतच्छुणुयाद्रक्याभक्तानांश्रावयेचयः॥ ४४॥ सोऽपिसतिमाओोतिकिंपुनर्यःप्रयच्छति ॥ ४५॥ ब्रह्मांडखंडयुगलंसकुलाकुलंचदि ग्भागसाग्रसरोवरद्विजुष्टम् । दिक्संख्यागुणवतांद्विजसत्तमानांदत्त्वापुमान्पदमुपैतिपितामहस्य ॥ ४६॥ इति श्रीभविष्ये महापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेब्रांडदानविधिवर्णनंनामसप्तसप्तत्युत्तरशततमोऽध्यायः ॥ १७॥ ४॥ श्रीकृष्णउवाच ॥ | १विंशद्वर्षसहस्राणि-इ० पा० ।३ विद्याधराकुलम्-६० पा० ॥३ सह-३० पा० । ४ कृष्णउवाच-इ०,विष्णुरुवाच-इचपा०५ द्विजमुख्याय-इ०पा० ।। १६ ब्रह्मलोकात्-इ० पा० । ७ आसाद्य-इ० पा० । ८ नवैविपत्-इ० पा०।