पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवाञ्छंकरपूर्वकृतोद्वाहोमयासह।। रममाणस्तयासावहुवर्षगणास्थितः॥१॥ ततःसुरगणाःसर्वेपरंत्रासमुपागताः॥ तयोरपत्यस्य १० भयात्मेवारणंगताः॥२॥ वैश्वानरमुखदेवार्महादेवंत्रिलोचनम्॥प्रसन्नश्चाभवतेषांविबुधानत्रिलोचनः ॥३॥ ॥ईश्वरउवाच। अ०१

  • किंभीतात्रिदशासकिंवरंचददामिवः ॥ मयिप्रसन्नेविबुधादुर्लभहिनकिंचन ॥ ४ ॥ ॥ देवाऊचुः॥ ॥ भगवंस्तवसंयोगात्पार्वत्या

सहशंकर। मोघोभवतुदेवेशोभीतास्मतनयस्यते ॥६॥ अनपत्यश्वदेवेशभवभूतपतेसदा ॥ अशक्ताऽस्मवयंसर्वेभदोोविधारणे । १॥६॥ ॥ श्रीभगवानुवाच ॥ ॥ अतःप्रभृत्यहंदेवाऊध्र्वरेताव्यवस्थितः ॥ स्थाणुवचस्थितश्चास्मिनामचैतद्भविष्यति ॥ ७॥ },ततःकुद्धाउमातेषादेवानांवाक्यमब्रवीत् ॥ वितथंपुत्रजैसौख्यंभवद्भिर्मकृतंसुराः ॥८॥ यस्मात्तस्माद्रवंतोऽपिनपुंत्रालनायेष्यथ ॥१ ततःप्रभृतिवैदेवा:प्रसूयतेनभूपते ॥९॥ दत्वाशापंतोदेवीदेवानामाहांकरम्। पुत्रजन्ममयाप्रानतावज्जगतःपते ॥ १० ॥ पुत्र स्यगतिर्नास्तिइतीयंथूयतेश्रुतिः॥ तदादिशामहाभागलोकद्वयहितंप्रभो ॥ ११॥॥ भगवानुवाच ॥ ॥ अपुवपुरुषोयश्चनारीवापर्वता त्मजे । सौवर्णस्तेनदातव्यकल्पवृक्षोगुणान्वतः॥१२॥ कृत्रिमंवापिगृह्णीयादृक्षवास्थावरादिकम् ॥ जातपुत्रेऽथवपुत्रपुत्परिकल्प येत्॥१३॥तेनपुत्रवतांलोकादेवितस्यनसंशयः॥ कल्पवृक्षस्तुकर्तव्यशूद्रकांचनसंभवः॥१४॥ ढुशाखःसुवर्णगोप्यनेककुसुमान्।ि तः॥ महास्कंधस्वरूपश्चरत्नालंकृतविग्रहः॥१९॥ फलानितस्यदिव्यानिसौवर्णानिप्रकल्पयेत् ॥ कुर्याद्विशत्पलादूद्वैशाक्यावापस त्तम॥१६॥ दानमेतत्प्रदातव्यंराजतंचैवमुत्तमम्॥प्रालांकुरसंछांमुक्ताद्मावलंवितम्॥१७॥ चतुष्कोणेषुकुर्वीतचतुरस्कांचनद्रुमान्॥ सुवर्णस्यप्रमाणंचकथयामिवरानने ॥ १८ ॥ सहोणतदर्देनतस्याप्यद्धेनापुनः ॥ नद्यास्तीरेगृहेवापदेवतायतनेतथा ॥ १९ ॥ प्रागुदक्प्रवणेदेशेमंडपंतत्रकारयेत् ॥ दशहस्तप्रमाणादिशहस्ताश्वेदिकाः ॥ २० ॥ हस्तमात्रप्रमाणेनकुंडमेकंसुशोभनम्। , १॥१८ १ संधिरार्षः-कृतोद्वाहः उमयासहेति पदच्छेदः । यद्वा कृतोद्वाहया उमया सहेति योजनानुसंधेया । २ देवदेवम्-इ० पा० । ३ प्रजाम्-इ० पा० ।।