पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वाभरणसंपन्नास्ताम्रपत्रद्वयान्वताः ॥ अनुलिप्ताश्चंदनेनवस्रमाल्यादिभूषिताः॥ २३ ॥ गुडप्रस्थोपरिष्टाचस्थापयेत्कल्पपादपम् ॥ }ब्रह्मविष्णुशिवोपेतंपंचशाखंसभास्करम् ॥ २४ ॥ कामदेवमधस्ताचसैकलत्रंप्रयोजयेत् ॥ सतानंसहगायत्र्यापूर्वतोलवणोपरि ॥ २९ ॥ मंदारंदक्षिणेपार्थेश्रियासहतथाधृते ॥ पश्चिमेपारिजातंतुउमयासहपादपम् ॥ २६॥ सुरभीसंयुतंतद्वत्तिलेषुद्दरिचंदनम् ॥ कौशेयवस्रसं युक्तानिझुमाल्यफलान्वितान् ॥ २७ ॥ तथाष्टौपूर्णकलशान्समंतात्परिकल्पयेत् ॥ अग्प्रिणयनंकृत्वाअधिवास्यचपादपान् ॥ २८॥ धान्यानिचैवसर्वाणिसमंतात्परिकल्पयेत् ॥ नानाभक्ष्याणेिनैवेद्यसर्वतत्रनियोजयेत् ॥ २९ ॥ दीपमालाविचित्राश्चज्वालयीतसमंततः ॥ मंत्रेणयोजयित्वातंमयोकेनवरानने ॥ ३० ॥ कामदस्त्वंहिदेवानांकामवृक्षस्ततःस्मृतः ॥ मयासंपूजितोभक्यापूरयस्वमनोरथान् ॥ |॥३१॥ एवंसंपूज्यविधिनाजागरंतत्रकारयेत् ॥ शंखवादित्रनिषेवेंदध्वनिविमिश्रितैः॥३२॥ होमंचब्राह्मणाकुर्युर्मदूतेनांतरात्मना ॥ आधारावाज्यभागौतुपूर्वहुत्वाविचक्षणः ॥३३॥ तछिंगैःस्थापितान्देवान्ॉमेनाप्याययेत्ततः॥ महाव्यातिभिचैवोर्मकुर्युस्ततःपरम्॥ |॥३४॥ अयुतेनभवेत्सिद्विर्यज्ञस्यवरवर्णिनिlतप्रभातेचोत्थायस्नात्वाशुठ्ठांवरःशुचिः॥३५॥ दद्यात्पर्वसमीपेतुकल्पवृक्षंसदक्षिणम्। १|त्रिःप्रदक्षिणमावृत्यमंत्रमेतमुदीरयेत् ॥३६॥ नमस्तेकल्पवृक्षायवितानार्थप्रदायच ॥ विश्वंभरायदेवायनमस्तेविश्वमूर्तये ॥ ३७ ॥ यस्मात्त्वमेवविश्वात्माब्रह्मस्थाणुदिवाकराः॥ मूर्तामूर्तपरंवीजमतःपाहिसनातन ॥३८॥ एवमामन्त्र्यतंदृष्टागुरखेकल्पपादपम्। चतुभ्र्यश्चा) |क्रिविग्भ्यःामंतादीन्प्रकल्पयेत् ॥ ३९ ॥ अनेनविधिनायस्तुदानमेतत्प्रयच्छति ॥ तस्यपुण्यफलदेविवृणुष्वगदतोमम ॥ ४० ॥ विमानवमारुह्यपूर्यतेजसमप्रभम् । अप्सरोगणसंकीर्णकिंकिणीजालमालितम् ॥ ४१ ॥यतिलोकंसुरेशस्यसर्ववाधाविवर्जितम् ॥ १ ऋग्यजुःसामयाजकाः-इ० पा० । २ द्वितीयः-३० पा० । ३ संकल्पेन-इ०प० । ४ वृत-इ०पा० । ५किंकिणीजालमडितम्-द०पा० ।