पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकल्पवृक्षदानविधिवर्णनंनामाष्टसप्तत्युत्तरशततमोऽध्यायः॥ १७८॥४l || १ । अ० १ धिष्ठिरउवाच ॥ भगवन्सर्वभूतेशसर्वलोकनमस्कृत ॥ अनुग्रहायलोकानांकथयस्वममापरम् ॥ १ ॥ निष्पापोजायतेयेनआयुपाय शासश्रिया ॥ तन्मेकथयदेवेशदानंत्रतमथापिवा ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शृणुराजन्प्रवक्ष्यामितंवलोकहितेप्सया । येनोपायेनजायेतसभाग्यामानवाभुवि ॥ ३ ॥ नव्रतैनॉपवासैश्चनतीर्थगमनेरपि ॥ महापथादिमरणैर्नयज्ञेर्नश्रुतेनच ॥ ४ ॥ प्राप्यतेमलोकोऽयंदुष्प्राप्यदिशैरपि ॥ पार्थस्नेहान्मृहाभागप्रवक्ष्याििहतंतूव ॥ ५॥ वक्ष्येकल्पलतादानंशोभनंविधिपूर्वकम् ॥ म् सर्वपूर्वविधानंचतत्रतत्रेप्रकल्पयेत् ॥ ६ ॥ दिक्पालेभ्योवलिंतत्रक्षिपेद्वैविधिपूर्वकम् ॥ आषारावाज्यभागौतुपूर्वहुत्वाविचक्षण ॥ ७ ॥ ततोग्रहम्कु र्याद्धोमुंव्याहृतिभिस्ततः ॥ अयुतेनैवोमस्यसमाप्तिरिहकथ्यते ॥ ८ ॥ ततःसर्वसमीपेतुस्नातःशुछां वरशुचिः ॥ पुष्पधूपैरथाभ्यच्यासोभसफलाक्षतैः ॥ तप्रदक्षिणीकृत्यमंत्रानेतानुदीरयेत् ॥ ९ ॥ नमोनमःपापविनाशिनी |भ्योब्रह्मांडलोकेश्वरपालनीभ्यः ॥ आशाशताधिक्यफलप्रदाभ्योद्विग्भ्यस्तथाकल्पलतावधूभ्यः ॥ १० ॥ यायस्यशक्तिःपरमा प्रदिष्टावेदेपुराणेसुरसत्तमस्य । तांपूज्यामीहपरेणामासामेशुभंयच्छतुतांनूतोऽस्मि। ११॥एवमुचार्यतःसर्वाब्राह्मणेभ्यनिवेदयेत् । दशाशाःपरयाभक्यातास्ताःसंकल्प्यचेतसि ॥१२॥ ततःक्षमापयेद्विप्रान्प्रणिपत्यसदक्षिणान् ॥ अनेनविधिनायस्तुदानमेतत्प्रयच्छति ॥१३॥तस्यपुण्यफलंराजन्कथ्यमानंनिबोधमे ॥ इहलोकेसविजयीधनवान्पुत्रवान्भवेत् ॥ १४ ॥ मृतोलोकपिपपुरेप्रतिमन्वंतरंवसेत् ॥

  1. ु महाशाक्तिवृतःपश्चादेत्यराजत्रसातलम् ॥ १५ ॥जितसर्वमहीपालश्चक्रवर्तीभवेद्रवि ॥ याचनारीमहाराजदानमेतत्प्रयच्छति ॥ १६ ॥

साचक्रवर्तिनंपुत्रंसूतेशक्तिसमन्वितम् ॥ यश्चपश्येद्दीयमानंदत्तंयश्चानुमोदते ॥१७॥ शृणोतिाच्यमानंचसोपेित्यविमुच्यते ॥ १८॥|| ॥१८ १तावत्-इ०पा० । २मुख्यफलम्-इ० पा०। ३ सुरलोके वसत्यसौ ॥ पश्चादवे महाराज चक्रवर्ती धराधिपः-३० पा० । ४ अनुमोदयेत्-इ० पा०। ५ पापैः-इ० पा० । ।