पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याशक्रवह्नियमनैर्फतपाशहस्तावातेंदुराजशिवकेशवशंभुशक्य ॥ तावैप्रपूज्यदशाकल्पलताद्विजेभ्योदेििवलोकविजयेयदितेऽस्ति । |द्विः॥ १९॥ इति श्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकल्पलतादानिवधिवर्णनंनामैकोनाशीत्युत्तरशततमोऽध्यायः ॥ १७९ ॥ ४ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ भगवन्क्षत्रियैःशूरैःस्ववीर्योपात्तसंचयैः ॥ कानिदानानिदेयानिपवित्राणिशुभानच॥१॥ अन्यैर्वापुरुषैःकृष्णअधर्मभयभीरुभिः ॥ ग्रहपीडभिसंतप्तदुःस्वमाद्युपतापितैः ॥ २ ॥ इहलोकेषरेचैवविहितसर्वकामदम् ॥ विशेषविहितंदानंकथयस्वमहामते ॥ ३ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शृणुभूपालभद्रंतेदानधर्ममनुत्तमम् ॥ विशेषेणमहीपानांहि। तायचनसंशयः॥ ४ ॥ दाननिवहुरूपाणिनानाशास्रोदितानिच। गोदानादनिराजेंद्रप्रधानानिनसंशयः ॥ ५ ॥ िकंतुप्रधानमेकंते। दानंवक्ष्यामभारत ॥ वैरोचनाययत्सर्वशुक्रोवाचभरत ॥ ६ ॥ ॥ शुक्रउवाच ॥ । शृणुदैत्यपतेदानंसर्वपापप्रणाशनम् ॥ आध्योव्याधयश्चैवग्रहपीडासुदारुणाः ॥ ७॥ येनदत्तेनयंतिपुण्यमाओतिचोत्तमम् ॥ कार्तिक्यामयनेचैवग्रहणेशशिसूर्ययोः॥ ८॥ दानमेतत्प्रदातव्यंविषुवेसूर्यसंक्रमे ॥ पुण्यंदिनमथासाद्यजितक्रोधोजितेंद्रियः ॥ ९ ॥ संस्थाप्यदारुर्जदिव्यहेमपट्टरलंकृतम् ॥ रथंसुचक्राक्षधरंयुगयोक्रसमन्वितम् ॥ १० ॥ सुवर्णध्वजसंयुक्तसितासितपताकिनम् ॥ पुष्पप्रकरसंकीर्णेप्रागुदक्प्रवणेशुभे ॥११॥ नद्यास्तीरेऽथवागष्टविचित्रेषागृहांगणे ॥ रथस्यपूर्वभागेतुकृत्वावेदिमनुत्तमाम् ॥ १२ ॥ पुराणवेदविद्यावान्विनयाचारसयुतः ॥ तस्यांसंस्थापयेद्देवान्ब्रह्मादीन्कथयामिते ॥ १३ ॥ मध्येब्रह्माप्रतिष्ठाप्यःपूजयेत्प्रणवनेतम् । विष्णुरुत्तरतःस्थाप्यःपौरुषेणतमर्च येत् ॥ १४ ॥ मृतेनरुद्ररौद्रेणदक्षिणस्यांसमर्चयेत् ॥ ग्रहान्सूर्यमुखांश्चैवविधिवत्पूजयेत्तथा ॥ पुष्पैगधेफलैर्भक्ष्यैदी ) |पमालाभिरेवच ॥ १५ ॥ पूजयेदंधकुसुमैःचेतवत्रैःसचंदनैः ॥ शंखभेरीमृदंगानांशब्दैःसर्वत्रगामिभिः ॥ १६ ॥ ब्रह्मघोषविमिश्रे |श्चकारयीतमहोत्सवम् ॥ कुंडंकृत्वविधानेनहस्तमात्रप्रमाणतः ॥ १७ ॥ आग्रेय्यदिशिराजेंद्रब्राह्मणांस्तत्रपूजयेत् ॥ चतुश्चार १| | १ च-इ० पा० । २ भार्गवः-इ० पा० । ३ सितासितपिनाकिनम्-इ० पा० । ४ नद्यास्तीर्थे गवां गोष्ठ-इ० पा० ।