पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१॥|गुलशतंयावदायामविस्तरम् ॥६॥ कुर्याद्विशत्पलादूर्वमासहस्राचभक्तितः॥ शकलद्वयसंयुतंपुटकासुसंहितम् ॥ ७॥ शिल्पि|अ० नहितंयस्माद्वांसर्वकामदम् ॥ अयनेविषुचैवचंद्रदित्यग्रहेतथा ॥८॥ अन्येष्विपतुकालेषुश्रावितमवितः ॥ पुष्पमंड; पिकांकृत्वातत्रसंस्थापयेदुः ॥ ९॥ तिलद्रोणोपरिगतंकुंकुमक्षोदचर्चितम् ॥ वासोयुग्मेनसंछाद्यपुष्पगंधाधिवासितम् ॥ १० ॥ तस्य |दिक्षुचसर्वासुपूर्णकुंभांश्वविन्यसेत् ॥ अष्टादशैवधान्यानोणमात्राण्यथाहरेत् ॥ ११ ॥ गृहेामंडपेवापिस्थापयेतद्विचक्षणः ॥ पादु कोपानहच्छत्रभाजनानदर्पणैः ॥ १२ ॥ संयुकंकारयेत्तत्रपयस्विन्यातथैवच ॥ कारयेत्कुंडमेकंतुहस्तमात्रंविधानतः ॥ १३ ॥ चतुश्चाणिकास्तत्रहोमंकुर्युद्विजोत्तमाः॥ सर्वाभरणसंपन्नासुस्नाताहताससः॥ १४॥प्रचरेयुद्विजास्तत्रउपाध्यायसमन्वितः॥ तथा पुरोहितथैवराज्ञाषष्ठविधीयते ॥ १५॥ इतरेषांनुपंचैवकुर्युर्यज्ञमतद्विताः॥ ग्रहयज्ञविधानेनग्रहाणांयज्ञईष्यते ॥ १६॥ ब्रह्मविष्णु शिवानांचतन्नामजुहुयातिलान् ॥ अयुतंहोमयेत्पश्चान्महाव्याहृतिभिर्तृप ॥ १७ ॥ रुद्रजापस्तुकर्तव्यस्तस्यैवानंतरंद्विजैः ॥ ततः सर्वसमाप्तांतुस्नात्वाशुष्ठांवरशुचिः॥ १८॥ब्रह्मांडंपूजयेद्भक्यागृहीतकुसुमांजलिः॥ नमोजगत्प्रतिष्ठायविधामेनमोस्तुते॥ १९॥ }ाङ्मयातांनमायब्रह्मांडशुभकृद्रवः ॥ ब्रह्मांडोदरवर्तीनियनिसत्वनिकानिचित् ॥२०॥ तानिसर्वाणिमेतुष्टिप्रयच्छंवतुलांसदा। ब्रह्माविष्णुश्चरुद्रश्चलोकपालास्तथाग्रहाः॥२१॥ नक्षत्राणितथानागाऋषयोमरुतस्तथा॥ सर्वेभवंतुसंतुष्टसप्तजन्मांतराणिमे ॥२॥ इत्युचयेतोदाद्रह्मांडसर्वकामदम् ॥ सदक्षिणंचतंकृत्वावसुसंपाद्येद्दिजान् ॥ २३॥ अनेनविधिनादत्वायत्पुण्यंस्यान्नरोतम ॥ ततऽहंसंप्रवक्ष्यामिश्रृणुष्वगंदतोमम ॥२४ ॥ आसीदादियुगेराजासुंद्युमोनामभारत ॥ नागायुतवलश्रीमान्बहुभृत्यपरिच्छदः ॥२५ १ उच्यते-३० पा २ तत्राज्यम्-इ० पा० । ३ महाव्याधिहतिर्भवे-३० पा०। ४ आत्मना-३०पा ५ सुप्रीताः-इ०पा