पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४॥||तथारसानांप्रवरःसदाचेक्षुरसोमतः ॥ ६ ॥ मतस्मात्परांलक्ष्मप्रियच्छगुडपर्वत ॥ सुरासुराणांसर्वेपनागयक्षयाणाम्..||अ० ।। ॥ ७ ॥ विनाशश्चापिार्वत्यास्तस्मान्मांपाहिसर्वदा ॥ अनेनविधिनायस्तुदद्याद्रडमयगिरिम् ॥ ८ ॥ संपूज्यमानाग वैगोरीलोकेमहीयते ॥ पुनकल्पातांतेतुप्तद्वीपाधिपोभवेत् ॥ ९ ॥ आयुरारोग्यसंपन्नःशत्रुभिश्चापराजितः ॥ आदि ज्ञीमहाभागासुलभानामसुव्रता ॥ १० ॥ मरुत्तस्यप्रियाभार्यारूपयौवनशालिनी ॥ तस्यभार्याशतान्यासन्सप्तराज्ञामहात्मनः ॥ ११ ॥ तादास्यद्दवाक्यानिकुर्युस्तस्यासदैवहि ॥ मुखावलोकनकरोराजातस्यचसायिा ॥ १२ ॥ अथकालेनमहतादुांसाऋषिसत्तमः । आजगामतदभ्याशंभ्रममाणोयदृच्छया॥१३॥तस्याथप्तक्रियांकृत्वादत्वाचार्घयथाविधि। पप्रच्छसुलभविग्रंदुर्वाससमकल्मषम्॥१४॥ १सुलभोवाच ॥ केनपुण्येनभगवन्ममराजाप्रियंकरः ॥ सुखावलोकनपरोवशेतिष्ठतिसर्वदा ॥१५॥ सपत्न्यश्चममब्रह्मन्सदांप्रयहितरतः ॥ पतः ॥ पुरादानविधिःकृत्स्रस्थितयापतिसंनिधौ ॥ १९ ॥ विशेषतस्तत्रप्रैिकथितोगुडपर्वतः ॥ दत्तश्चापित्वयाgान्स त्यविधिवत्तदा ॥ २० ॥ तस्यदानस्यमाहात्म्यात्त्वयाभुतंवरानने ॥ राज्यंजन्मानिचत्वारीनिःसपत्नमनाकुलम् ॥२१॥ आवान जन्मानितवराज्यभविष्यति । सौभाग्यमतुलंचैवरूपमारोग्यमेवच ॥ २२॥भूतंचैवमवश्यंचगुडपर्वतदानजम् ॥ कथंतवराहपत्यू १॥णांराजन्विशेषतः ॥पूर्वोतंचफलंप्राप्यकृतकृत्योऽभिजायते ॥ २९ ॥ कृष्णष्टसुंदरदरीश्रवणकुलेनगंधर्वसिद्धवनिताशतसेवितेन । | १ नरोत्तम-इ० पा०।