पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतंसाग्रंदेवलोकेमहीयते ॥ ४५ ॥ अप्सरोगणगंधर्वैराकीर्णेनविराजता ॥ विमानेनद्विवःपृष्टसयातिऋषिसेवितः ॥ ४६ ॥ पुण्यक्षयेराज शंज्यमाओतीहनसंशयः॥४७॥धान्याचूलंकूनकूवृक्षविराजमानीवष्कंभर्पवतयुतसुरोसङ्कजुष्टम् । यच्छंतियेसुमतयःप्रणिपत्यिवप्रास्ते प्रापुवंतिपरमेष्टिपदाब्जयुग्मम् ॥४८॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादधान्यपर्वतदानविधिवर्णनंनामपंचन। यत्तरशततमोऽध्यायः॥ १९५॥ ॥ ४ ॥ । श्रीकृष्णउवाच ॥ अथातः सप्रवक्ष्यमिलवणाचलमुत्तमम् ॥ यत्प्रदानान्नरोलोकमाओो तिशिवसंयुतम्॥१॥ उत्तमःोडशद्रोणःकर्तव्योलपणाचलः॥ मध्यमस्त द्वद्वे तदर्देनाधममृतः॥२॥ िवत्तहीनोयथाशक्त्याद्रोणा दधैतुकारयेत् ॥ चतुर्थशेनविषयान्पर्वतान्कारयेत्पृथक् ॥३॥विधानंपूर्ववत्कुर्याद्रह्मादीनांचसर्वदा ॥ तद्वद्वेमतरून्सर्वालोकपालनि वेशनम् ॥ ४ ॥ शिरांसिकामदेवादींस्तद्वतत्रनिवेशयेत् ॥ कुर्याजागरमत्रपिदानमंत्रान्निबोधमे ॥ ५॥ सौभाग्यरससंभूतोयतोऽयंल, वणोरसः । दानात्मकत्वेनचमांपाहिपापान्नगोत्तम ॥६॥ तस्मादन्नरसाःसर्वेनोत्कृष्टालवर्णविना ॥ प्रियंचशिवयोर्नत्यंतस्माच्छतिप्र, दोभव॥७॥विष्णुदेहसमुद्रुतंयस्मादारोग्यूर्धनम् ॥ यस्मात्पर्वतरूपेणाहसंसारसागरातू ॥८॥ अनेनवििधनायस्तुद्द्यालवणप वैतम् ॥ उमालोकेवसेत्कल्पंतोयातिपरांगतिम् ॥ ९॥पुण्यक्षयादिाभ्येत्यराजाभवतिधार्मिकः ॥ पुत्रपौत्रैपरिवृतोजीवेचशारांश तम् ॥ १० ॥ कुर्वीतयेलवणपर्वतसंप्रदानंसंप्राणुवंतिदिवितेसुमहद्विमानम् ॥ तत्राप्सरोगणसुरासुरसेव्यमानास्तिष्टतिदृष्टमनसोदिविवृद्ध माना ॥ ११॥ इति श्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुषीष्टरसंवादलवणपर्वतदानीवधवर्णनंनामपूण्णवत्युत्तरशततमोऽध्यायः |॥ १९६॥ ॥ ७ ॥ ॥ श्रीकृष्णउवाच ॥ अतःपरंप्रवक्ष्यामिगुडपर्वतमुत्तमम् ॥ यत्प्रदानान्नरःस्वप्राप्तोतिसुरपूजितम् ॥ १ ॥ उत्तमोदशभिर्भारैर्मध्यमःपंचभिस्तथा ॥ त्रिभिरैकनिष्ठःस्यात्तदर्देनाल्पकोमतः ॥ २ ॥ तद्वदामंत्रणंपूजांहेमवृक्षसुरार्चनम् ॥ विष्कंभपर्वतांस्तत्रसरांसिवनदेवताः ॥ ३ ॥ होमंजागरणंतद्वलोकपालाविासनम् ॥ धान्यपर्वतवत्कुर्यादिमंत्रमुदीरयेत् ॥ १ ॥ १ सर्वशः-इ०पा० । ३ अष्टशातीभारैः-इ०पा० ।