पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तेनभारतविधानवतासदैवगौरीप्रसादमुपयातिगुडाचलेन ॥ २६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेगुडा चलदानविधिवर्णनंनामसप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच। ॥ अथपापहरंवक्ष्येसुवर्णाचलमुक्त मम् ॥ यस्यप्रसादाद्रवनवैच्यिंयातिमानवः ॥ १ ॥ उत्तमःपलसाहस्रोमध्यमःपंचभिःशतैः ॥ तदर्देनावरस्तद्वदल्पवित्तोऽपेिशक्तितः ॥ ॥ २ ॥ दद्यादेकपलादूद्वैयथाशक्तयाविचक्षणः॥ धान्यपर्वतवत्सर्वविदध्यानृपसत्तम ॥ ३॥विष्कंभशैलांस्तद्वचकृत्वामंत्रमुदीरयेत् ॥ नमस्तेब्रह्मबीजायब्रह्मगर्भायवैनमः ॥ ४॥ यूस्माद्नंतफलदस्तस्मात्पाहिशिलोचय। यस्मादप्रेरपत्यंत्वंयस्मादुल्यंजगत्पतेः ॥९ ॥ हेमपर्वतरूपेणतस्मात्पाहिनगोत्तम ॥ अनेनविधिनायस्तुद्द्यात्कनकपर्वतम् ॥ ६ ॥ सयातिपरभंस्थानंयत्रदेवोहेश्वरः ॥ तत्रवर्षशतं तिष्ठतोयातिपरांगतिम् ॥७॥ हेमाचलात्परंदानंनचान्यद्विद्यतेकचेित् ॥ ८॥ हैमंमहींद्रमणिगशतैरुपेतंलोकाधिपाष्टकथुतंसहितं मुनीन्द्रेः ॥ यःाक्तिमान्वितरतीहगणेशलोकेकल्पंकुमारवद्सँौकुरुपुंगवाऽस्ते ॥ ९ ॥ इति श्रीभविष्येमंहापुराणेउत्तरपर्वणिश्रीकृष्णयु? धिष्ठिरसंवादहमाचलदानविधिवर्णनंनामाष्टनवत्युत्तरशततमोऽध्यायः ॥ १९८॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अर्तःपरंप्रवक्ष्यामि तिलशैलंविधानतः ॥ यत्प्रदानान्नरोयातिविष्णुलोकमनुत्तमम् ।। १ ॥ तिलाऽपवित्रमतुलंपवित्राणांचपौवनम् ॥ विष्णुदेह} समुद्धतास्तस्मादुत्तमतांगताः ॥ २ ॥ मधुकैटभनामानावास्तांदितिसुतोपुरा ॥ मधुनासहतत्राभूद्युद्धंविष्णोरनारतम् ॥ ३ ॥ |सहस्रकिलवर्षाणांनव्यजीवतदानवः । तत्रस्वेदोमहानासीत्कुद्धस्याथगदाभृतः ॥ ४ ॥ पतितश्चधरापृष्टकणशोलवशस्तथा ॥| १ समुत्तस्थुस्तिलामाषाःकुशाश्चकुरुनंदन ॥ ६ ॥ हतश्चहरिणायुद्धेसमधुर्वलिनांवरः ॥ मेदसातस्यवसुधारंजितासकलातदा ॥ / ॥ ६ ॥ मेदिनीतिततःसंज्ञामवापाचलधारिणी । हृतेऽथदैत्यप्रवरेदेवास्तोषंपरंययुः ॥ ७ ॥ स्तुतिभिश्चपरंस्तुत्वाऊचुत्रिदश। |पुंगवम् ॥ ॥ देवाऊचुः ॥ । त्वयाधृतंजगद्देवत्वयामृष्टतथैवच ॥ ८ ॥ त्वयीशलीयतेसर्वत्वयैवमधुसूदन ॥ तस्मा | १ दिवस्पतिः-इ० पा० । २ अथापरम्-इ० पा० । ३ पावनाः-३० पा० । ४ त्रिदशपुंगवाः-इ०पा० । ।