पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"पृ"|मंदुरासुििवकासुस्तिशालासुचैहि। एवंप्रभातसमयेयूमावास्यांनराधिप ॥ १९ ॥ स्नात्वाद्देवान्पितृभक्यासंपूज्याथप्रणम्यच॥ उ** ४२॥ अद्यराज्यंलेलॉकायथेष्मोद्यतामिति ॥ लोकश्चापिपरदृष्येत्सुधाधवलिताजिरे ॥ १८ ॥ वृक्षचन्दनमालाढ्यैश्चतेिचगृहेगृहे ॥ घृतपानरतोट्टानरनारीमनोहरे ॥ १९ ॥ नृत्यवादित्रसंघुष्टसंप्रज्वलितदीपके ॥ अन्योन्यप्रतिसंहृष्टदत्तलाभेनवेजने ॥ २० ॥ तांबूलदृष्टवदनेकुंकुमक्षोदचर्चिते ॥ दुकूलपट्टनेपथ्येस्वर्णमाणिक्यभूषिते ॥ २१ ॥ अटुतोद्रटश्रृंगारप्रदर्शितकुतूहले ॥ यु तीजनसंकीर्णवम्रोज्ज्वलविहारिणि ॥ २२ ॥ दीपमालाकुलेरम्यविध्वस्तध्वांतसंचये ॥ प्रदोपेदोषरहितशस्तदोषागमेशुभे ॥ २३ ॥ शशिपूर्णमुखाभिश्चकन्याभिक्षिप्ततंडुलम् ॥ नीराजनंप्रकर्तव्यंवृक्षशाखासुदीपकैः॥ २४ ॥ भ्राम्यमाणोनतोमूर्धिमनुजानांजनाधिपः ॥ वृक्षशासांतदीपाननिरस्ताद्दर्शनाद्रजेत्॥२५॥नीराजनंतुतेनेहोच्यतेविजयप्रदम् ॥ तस्मान्नेनकर्तव्यंरक्षोोषभयापहम् ॥२६॥ यात्राविहारसंचारेजयजीवेतिवादिनः ॥ क्षुद्रोपसर्गरहितेराजचौरभयोज्झिते ॥ २७ ॥ मित्रस्वजनसंबंधिसुद्धप्रेमानुरांजेते ॥ ततोऽईरात्रसमयेस्वयंराजावजेतेपुरम् ॥२८॥ अवलोकयितुंम्यंपद्रयामेवानेशनैः॥ महतातूर्यघोषेणज्वलद्भिर्हस्तदीपकैः ॥ २९ ॥ कृतशोभांपुरींपश्येत्कृतरक्षःस्वकैर्नरैः ॥ तंदृष्टामहदाश्चर्यमृचैिवात्मनाभाम् ॥ ३० ॥ बलिराज्यप्रमोदंचततःस्वगृहमात्रजेत् ॥ एवंगतेनिशार्धेतुजनेनिद्रालोचने ॥३१॥ तावन्नगरनारीभिशूर्पडिंडिमवादनैः॥निष्क्राम्यतेप्रष्टाभिरलक्ष्मीस्वगृहाङ्गणात् ॥३२॥ गृहाद्वहंत्रजंतीचपादाभ्यंगप्रदायिनी ॥ ३४ ॥पिष्टकोद्वर्तनपगुरुशुश्रूषणाकुले ॥ द्विजाभिवादनपरेसुखराज्याभिवीक्षणे ॥ ३५ ॥ सुवासिनीभ्योदानेचदीयमानेयदृच्छया ॥ यथाप्रभातसमयेराजार्हमानयेज्जनम् ॥ ३६ ॥ सद्भावेनैवसंतोष्यादेवाःसत्पुरुषद्विजाः ॥ १ प्रभाम्--३० पा० ।।