पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रामैर्विषयदानैश्चसामंतनृपतीन्धनैः॥ पदातीनङ्गसंलाप्रैवेयकटकैःस्वकान् ॥ ३९ ॥ स्वयंराजातोषयेत्सजनान्भृत्यान्पृथक्पृथकू ॥ यथार्हतोषयित्वातुतोमळूनटान्भटान् ॥४०॥ वृषभान्महिषांश्चैवयुध्यमानान्परैःसह ॥ गजानश्वांश्चयोधांश्चपदातीन्समलंकृतान् ॥४१ मंचारूढःस्वयंपश्येन्नटनर्तकचारणान्। कुद्धापयेदानयेचगोमहिष्यादिकंततः ॥ ४२॥दिष्टयाकार्यपयोज्योतिरुक्तिप्रत्युक्तिकावदेत् ॥ ोपराङ्गसमयेपूर्वस्यादिभिारत॥४३॥मार्गपालींप्रवक्षीयातुंगस्तंभेऽथपादपे ॥ कुशकाशमयदिव्यांसंभवेवहुभिर्तृताम् ॥४४॥पूजयि त्वागजान्वाजीन्साधेयामत्रयेगते ॥ गावोवृषाःसमषिामण्डितापण्टिकोत्कटाः॥४५॥ कृतेहोमेद्विजेन्द्वैस्तुगृहीयान्मार्गपालिकाम्|राष्ट्रभो ज्येनधाराभिःसहस्रणशतेनवा ॥४६॥ स्वशक्त्यपेक्षयावापिगृह्णीयाद्वामभोजनैः॥मातुःकुलंपितृकुलमात्मानंसहबंधुभिः ॥४७॥ संतारये त्सकलंमार्गपालींददातियः ॥ नीराजनंचतत्रैवकार्यराज्ञेजयप्रदम्॥४८॥ मार्गपालीतलेनेत्थंहयागावोगजावृषः ॥ राजानोराजपुत्राश्चत्रा दूौमंडलकेकृते ॥ बलिमालिख्यदैत्येन्द्रवर्णकैःपंचरंगकैः॥६१॥ सर्वाभरणसंपूर्णविष्यावल्यासासितम् ॥ कूष्मांडाणजंघोरुसुरदान वसंवृतम् ॥ ५२॥ संपूर्णदृष्टवदनंकिरीटोत्कटकुंडलम् । द्विभुजैदैत्यराजानंकारयित्वानृपःस्वयम् ॥५३॥ गृहस्यमध्येशालायांविशा लायांततोऽर्चयेत् ॥ आतृमंत्रिजनैसासंतुष्टोदिभिस्तुतः ॥५४॥ कमलैकुमुदेपुष्पैकहारक्तकोत्पलैः ॥ गन्धधूपानेवेधैरक्षते। गुंडपूपकैः ॥ ५॥ मद्यमांससुरालेह्यदीपवर्युपहारकैः ॥ मंत्रेणानेनराजेन्द्रसमंत्रीसपुरोहितः॥९६॥बलिराजनमस्तुभ्यांविरोचनसुतप्रा भो। भविष्येन्द्रसुरारातेपूजेयंप्रतिगृह्यताम्॥५७॥एवंपूजांनृपःकृत्वारात्रौजागरणंततः॥कारयेत्प्रेक्षणीयादिनटक्षत्रकथानकैः ॥५८॥ लोक १ प्रयत्ना-३०पा