पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वलोकस्यपूजेयंप्रतिगृह्यताम् ॥ श्रवणाद्भरणीयावत्पूजांकृत्वाविधानतः॥३८॥ रात्रौविसर्जयेच्छकंमंत्रेणानेनपांडव ॥ सार्द्धसुरासुर गणेःपुरंदरशतक्रतो ॥ ३९॥ उपहारंगृहीत्वैनंमहेन्द्रध्वजगम्यताम् ॥ एवंयःकुरुतेयात्रामिन्द्रकेतोर्युधिष्ठिर ॥ ४० ॥ पर्जन्यकामवर्षी स्यात्तस्मिानसंशयः॥ईतयोन्प्रवर्ततेतस्मान्मृत्यूकृतंभयम्॥ ४१। िवजित्यशवून्समरेवशेकृत्वामहीतलम् ॥ भुक्त्वाराज्यंचिका लमिन्द्रलेोकमहीयते॥४२॥ राष्ट्रपुं रेचनगरसुरराजकेतोर्यत्रोत्सवोनृपजनैक्रियतेसमेत्य । दुष्टोपसर्गजनितंपरचक्रजंवातस्मिन्भयंभवतिपा थैनकिंचिदेव॥४३॥इति श्रीभविष्येमहापुराणेश्रीकृष्णयुधिष्ठिरसंवादेमहेन्द्रध्वजमहोत्सववर्णनंनामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः॥ । १३९ ॥ ॥ श्रीकृष्णउवाच॥ ॥ पुरावामनरूपेणयाचयित्वाधरामिमाम् ॥ बालियज्ञेहरिसर्वक्रांतवान्विक्रमैस्त्रिभि ॥ १ ॥ इन्द्रायदत्तवात्राज्यंवलिंपातालवासिनम् ॥ कृत्वादेत्यपतेर्वासमहोरात्रंपुनर्तृप ॥ २॥ एकमेवहिभोगाथैवलिराज्येििचह्नितम् ॥ सरह संयंतदेतत्कथयामिनरोत्तम ॥ ३ ॥ कार्तिककृष्णपक्षस्यपञ्चदश्यांनिशागमे ॥ यथेष्टचेष्टादैत्यानांराज्यंतेषांमहीतले ॥ ४॥ ॥ युधि। । ष्टिरउवाच ॥ ॥ निश्शेषेणदृषीकेशाकौमुदींबूहिमेप्रभो ॥ किमर्थदीयतेदानंतस्यांकादेवताभवेत् ॥५॥किंस्वित्तेषांभवेद्देयंकेभ्योदयं जनार्दन ॥ प्रहर्षकोऽत्रनिर्दिष्टक्रीडाकात्रप्रकीर्तिता ॥६॥ ॥श्रीकृष्णउवाच ॥ ॥ कार्तिकेकृष्णपक्षेचचतुर्दश्यांदिनोद्ये ॥ अव श्यमेवकर्तव्यंस्नानंनरकभीरुभिः ॥७॥ अपामार्गपछवावाभ्रामयेन्मस्तकोपरि । सीतालेोष्टसमायुक्तसकंटकद्लावितान् ॥ ८॥ हरपापमपामार्गभ्राम्यमाणंपुनःपुनः ॥ ॥ अपामार्गभ्रमणमंत्र ॥ ॥ आपदकिल्विपंचापिममापहरसर्वशः ॥ ९ ॥ अपामार्गनमस्त? स्तुशारीरंमशोधय ॥ ततश्चतर्पणंकार्यधर्मराजस्यनामभिः ॥ १० ॥ यमायधर्मराजायमृत्यवेचांतकायच ॥ वैवस्वतायकालायसर्वभूतक्ष यायच ॥ ११॥ नरकायप्रदातव्योदीपःसंपून्यदेवताः ॥ ततःप्रदोषसमयेदीपान्दद्यान्मनोरमान् ॥१२॥ ब्रह्मविष्णुशिवादीनांभवनेषुमठे षुच ॥ कूटागारेषुचैत्थेषुसभासुचनदीषुच ॥१३॥ प्राकारोद्यानवापीषुमतोलीनिष्कुटेषुच ॥सिद्धार्हबुद्धचामुंडाभैरवायतनेषुच ॥ १४ ॥ | १ कृत्वा दैत्यपतेर्दत्तमहोरात्रं पदं नृप-३०पा० ।