पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{साधनैः॥ २॥ वरमेकापिवरदाकृतानंगत्रयोदशी। प्रसिदिसमनुप्राप्तामत्कामप्रदायिनी ॥ ३ ॥ सौभाग्यारोग्यजयदासर्वातंकनिवारि; णी ॥ सर्वदुष्टोपशमनीसर्वमङ्गलवर्धनी ॥ ४॥ शृणुष्वतांमहाबाहोकथयामिसविस्तरम् ॥ पुराद्धेनकामेनत्रिनेत्रनयनाग्निा ॥ ५ ॥ भस्मीभूतेनलोकानांसंकल्पितापुरानघ ॥ अनगेनकथाद्येवातेनानंगत्रयोदशी ॥ ६ ॥ हेमंतेसमनुप्राप्मासिमार्गशिशुभे ॥ शुकपक्षे त्रयोदश्यांसोपवासोजितेन्द्रियः ॥७॥ स्नानंनद्यांतडागेचगृहेवानियूतात्मवान् । कृत्वासमभ्यच्र्यविभुविधिनाशशिशेखरम् ॥८॥ धूपदीपैःसनैवेवैःपुष्पैःकालोद्रवैस्तथा ॥३भुनामान्यथोचार्यहोमःकार्यस्तिलाक्षतैः ॥ ९ ॥ अनंगनाम्नासंपूज्यमधुप्राश्यस्वपेन्निशि ॥ नैवेद्वैर्मधुरैर्दिव्यैःसुस्वादैर्घतपाचितैः ॥ १० ॥ धूपंसुगंधंद्द्यावरक्तपुष्पैस्तुपूजनम् ॥ रंभातुल्याभवेत्तातुरूपयौवनशालिनी ॥ ११ ॥ मधुवत्स्यात्समधुरःकामरूपधरस्तथा ।। दशानामश्वमेधानांफलंग्रामीतिमानवः ॥ १२ ॥ पुष्यमासस्यचैवोचंदनंप्राशयेन्निशि ॥ योगेश्वरंतुसंपूज्यमालतीकुसुमैःशुभैः ॥ १३ ॥ नैवेद्यघृतपूराश्चद्मशान्तास्तुतात्रियः ॥ सौम्यशीतसुगन्धाढ्यचन्दनप्राशनोद्रवैः ॥ |॥ १४ ॥ राजसूयस्यज्ञस्यफलंप्राप्रेोत्यनुत्तमम् ॥ मापेनटेश्वरंनामपूजयेत्पंकजेनतु ॥ १५ ॥ नेवेवंक्षीरखंडाचैर्मेक्तिकंप्राशये निशि ॥ बहुपुत्राभवेत्सातुधनंसौभाग्यमुत्तमम् ॥ १६ ॥ मुक्ताचूर्णनिभैर्नेत्रैर्यद्वास्यात्तद्वदेवहैि । गौरीतुल्याभवेत्सातुकोम लाङ्गःप्रजायते ॥ १७ ॥ तप्तजांबूनदाभासोभवेद्दिव्यतनुर्महान् । गोमेधस्थसहस्रस्यफलंप्राप्रतिमानवः ॥ १८ ॥ फाल्गुने। मासिसंपूज्यदेवदेवंहरेश्वरम् ॥ काश्धनारस्यपुष्पाणिनैवेद्येवीजपूरकम् ॥ १९ ॥ कंकोलंप्राशयेद्रात्रौसौंदर्यमतुलंलभेत् ॥ चैत्रे |सुरूपकंनामपूजयेद्दमनेनतु ॥ २० ॥नैवेवंधूपकंदद्यातखण्डविपाचितान् ॥ कपूरंप्राशयेद्रात्रैौसौभाग्यंमहदापुयात् ॥ २१ ॥ चन्द्र |श्वचन्द्रकांतिश्चन्द्रवर्तिहरावृते ॥ नरमेधस्ययज्ञस्यफलंप्राप्रतिशोभनम् ॥ २२ ॥ वैशाखेचमहारूपंपुष्पैनमालिकार्चनम् ॥ कां रंबकैस्तुनेवेचंदातव्यंचातिशोभनम् ॥२३॥ जातीफलंतुसंप्राश्यजातमामोत्यनुत्तमाम्। सफलास्तस्यसर्वाशाभवंतिभुविभारत ॥२४॥ | १ मधुनामान्यथोचार्य-इ० पा०। २तु जवीरकम्-इ०पा० । ३ षडूगुणम्-इ० पा० ।